________________
San Mahavir Jain Aradhana Kendra
Acharya Sh Katassagansar Gyanmandie
शत्रुजय
ईमादा
॥३ण्णा
॥ एए॥ विनिर्चिशेष ॥
तेनानिरहितो हंसः । स्मृतपंचनमस्कृतिः ॥ समाधिना मृति प्राप्य । सौधर्मेऽनूत्सुरोनमः ॥ २० ॥ तयोः शुशेपदेशेन । तापसा अपि ते तदा ॥ मिथ्यात्विकी क्रियां मुक्त्वोररीचक्रुर्जिनव्रतं ॥ १॥ ये मूर्धजा जटाबंधै-वृश्मिापुः परं परां ॥ समूलकाषं कषिता-स्तेऽलुठन भुवि सागसः ॥ २ ॥ आलोच्यापि च मिथ्यात्वं । व्रतिनस्ते तयोः पुरः। सम्यक्त्वमस्तुवन नक्त्या । :प्राप्यं नवसागरे ॥ ३ ॥ पूर्वमेव जिने नक्ता । व्रतेऽपि च तथानवन ॥ तान्यामनुमतास्तेऽया-चलन शत्रुजयप्रति ॥ ४॥ मार्गे जनान् बोधयंतः । पावयंतो महीतलं ।। चलंतो जीवयत्नेन । सिझाईि ते व्यलोकयन् ॥ ५॥ श्रीयुगादिजिनेशेन । शिरोरत्नेन मंमितं ॥ महीवधूमौलिमिव । वनकुंतलमंजुलं ॥ ६ ॥ नजिनरत्नकिरणै-रुच्चैः कांचन-0 सानुन्निः ॥ अष्टोत्तरशतेनाना-सितं दीपैरिवान्नितः ॥ ७॥ वीक्ष्य पुण्योच्चयमिव । विमलादि मुनीश्वराः ॥ अमंदां मुदमासे-वणिकामिव निर्वृतः ॥ ७॥ शक॥ सोत्साहा दर्शनेनामी । नक्षाघाः कर्मरुक्दयात् ॥ तमारुरुहुरुत्तुंग-मिव मुक्तिगृहांगणं ॥ ए ॥ ते
॥३
॥
For Private And Personal use only