________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
।। ३९३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मग्रीष्माक किरा - क्लिष्टैः श्वापदजंतुनिः ॥ विस्तारिनूरुदवाया - विश्रांतैः परिसेवितं ॥ || || नन्त्रिकमलामोदं । मकरंदामोदिषट्पदैः ॥ श्रयातैः सर्वदिग्न्योऽपि । सत्रमिव यत्सरः ॥ ७० ॥ तापसास्तेऽपि तत्पालीं । तापशांतिकृते ययुः ।। विशश्रमुश्च वृकाणां । ग यास्वचित्तसंश्रयाः ॥ ९१ ॥ किंचिद्विघूर्णिनयनं । चलत्स्रस्तशरीरकं || श्वासोच्छ्वासोल्लसन्नीम्न- जठरं विरलास्यकं ॥ ९२ ॥ चालयतं पदौ पिंगौ । गंगोज्ज्वलगुरुच्चयं ॥ मुमूर्षु तत्र ते हंसं । वृतं इंसैर्व्यलोकयन् || ३ || || हंसा अथान्ये तं मुक्त्वा । ययुर्जन विमर्द्दनात् ॥ शत्रुंजयाश्रयात्पाप-कर्माणीव शरीरिणां ॥ ए४ ॥ तत्रैकोऽय मुनिर्गत्वा । जलमादाय पात्रतः ॥ रसायनमिवामुंच - तन्मुखे सदयाशयः ॥ एए ॥ पतता तन्मुखे तेन । जलेनाकारि तत्सुखं ॥ येन तस्मै शिवानंद - वर्णिकेव प्रदर्शिता ॥ ए६ ॥ निःशरणस्य ते जीव । चतुःशरणमस्तु तत् ।। शरणं नवकांतारे । जमतो भूरिदुःखदे || एउ || ये केऽपि जीवा जवता । यस्मिन् यस्मिन् नवे नवे ॥ विराधिताः कामय त्वं । तान् काम्यंतु ते त्वयि ॥ ८ ॥ शत्रुंजयं गिरिं तीर्थं । स्मरादीशं तथा जिनं ॥ इत्युक्त्वा स मुनिस्तस्मै । नमस्कारं मुहुर्ददौ
૫૦
For Private And Personal Use Only
मादा०
11300311