SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजयवां मुनी कुत्र । गंतव्यं पावनाय नः ॥ विद्मो वा युवयोरत्रा-गति ते व्याहरनिति ॥ ७० ॥ माहा - ततो मुनीधर्मलाना-शिषं दत्वोचतुश्च तान् ॥ आवां श्रीपुमरीकाझै । गतौ श्रीजिनसेवया ॥३एशा ॥। ततस्तैस्तौ मुनी पृष्टौ । शत्रुजयकयां तश॥ आचख्यतुस्तानुः । तादृशा हि ज गहिताः ॥ ७० ॥ अनंतसुकृताधारः । संसाराब्धितरंभवत् ॥ शत्रुजयः सुराष्ट्रायां । गिरिर्ज.) यति शाश्वतः ॥ १ ॥ अत्र शत्रुजये सिक्षा । अनंतास्तीर्थयोगतः ॥ सेत्स्यत्यत्रैव बहवोऽर्हद्यतिप्रमुखा जनाः ॥ २॥ सिलिदम्या ह्ययं क्रीमा-शैलः शत्रुजयोऽत्रुतः॥ तत्रायातान नरान् सद्यः । सा स्वं स्थानं नयेत्सुखात् ।। ७३ ॥ हायातैनरैर्मुक्ति-सुखास्वादोऽनुनूयते॥ मुक्तिप्रभुयुगादीशो । यत्तत्रास्ते हि शाश्वतः॥४॥शैलऽर्गस्थितं तत्र । नरं नानिनवंत्यहो ॥ कुकर्म रिपवः क्रूरा । अप्यनंतनवानुगाः ॥ ५ ॥ तत्र हत्यादिपापानि । विलयं यांत्यपि कणात् ॥ सूर्योदये तमिस्राणि । सज्जने कुगुणा इव ॥ ६ ॥ श्रुत्वा तपस्विनस्तेऽपि ॥३५॥ शत्रुजयकथामिति ॥ तत्र यांतो मुनी नक्क्या। तीर्थोक्ता अप्यनुव्रजन ॥७॥ गढ़तो जी-8 वयत्नेन । यथालब्धिभुजोऽय ते ॥ ददृशुः पुरतः पाली-डुमालिव्याप्तिमत्सरः ॥ ॥नी For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy