________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शवजय ॥६॥ सदा नोतिः सदा हिः । सदाऽकीर्तिः कुचेष्टितैः। सदाभ्यसूया यस्मिन् स्यात् ।
धिग्बंधो राज्यमप्यदः ॥ ६ ॥ त्वामहं कोपितं भ्रातः । प्राप्तः कमयितुं यतः ॥ हित्वेदं रा. १३५१॥ ज्यमादास्ये । व्रतसाम्राज्यमुच्चकैः ॥ ६ ॥ ज्येष्टस्येति गिरं धा । श्रुत्वावोचत्ततोऽनुजः
॥ पूज्यस्यानुचरः पूर्व-मादास्ये व्रतमनुतं ।। ७० ।।
इत्यमामध्य तौ नूपौ । प्राप्तप्रीती ससैन्यकौ ॥ सुवल्गुमुनिपादांते । जग्मतुव्रतसrol स्पृहौ ॥ ३१ ॥ स्वपुत्रौ तौ निजे राज्ये । स्थापयित्वा समंत्रिणौ ॥ दशनिः कोटिन्निर्मयः
सममासेदतुतं ॥ ७२ ॥ ते जटाधारिणः सर्वे । कंदमूलफलाशिनः ॥ गंगामृजिप्तसर्वांगाः । सर्वत्र हितबुझ्यः ॥ ३ ॥ प्रत्यहं ध्यानसंलीना । मृगार्जकसदायिनः ॥ जपंतो जपमालानिः । श्रीयुगादिजिनं सदा ॥ ४ ॥ मिश्रो धर्मकयां स्वैरं । कुर्वाणा दोषवर्जिताः ॥ सदा
वगुणा वर्ष-लक्षाण्यप्यत्यवादयन् ॥ ५ ॥ किं ॥ तो विद्याधरमुनी । प्रति- शिष्यौ नमेरथ ॥ व्योम्रोऽवतेरतुः शुभै-योतयंतौ नन्नोंशुकैः ॥ ७६ ॥ मूर्ताविव धर्मशांतरसौ तौ वीक्ष्य तापसाः ॥ आगत्य नक्तिनिर्बाद । नेमुः सर्वे मुमुकवः ।। ७७ ॥ कुतो यु
॥३१॥
For Private And Personal use only