SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shirt Mahalin Aradhana Kendra www.kobatirn.org Acharya Sha Kalassaganan Gyanmandir माहा शत्रुजय यां निधिः ॥ ५६ ॥ त्वं मे गुरुदैवतं त्वं । त्वमुर्ता नवार्णवात् ॥ त्वं मे प्रसीद तद्दीदां । दे- हि कारुण्यसागर ॥ ५७ ॥ इत्यालप्य मुनेर्वाक्या-देकाक्येव ततो नृपः ॥ कंतुं स्वबंधुं वेगे॥३एन । तत्सैन्यांतर्मुदा ययौ ॥ १७ ॥ ज्यायांसं भ्रातरं वीक्ष्या-गचंतं निहितीयकं । वालिखि लोऽपि च रया-उदतिष्टबिजासनात् ।। ५॥ ॥ स लुवित्वा महीपीठे। चरणान् पूर्वजन्मनः ॥ अमार्जयलिधूम्रौ । दोषानिव शिरोरुहैः ॥ ६॥ त्वं पूज्यो मद्गृहान प्राप्तो । नाग्यैः | पूर्वनवार्जितैः ॥ तत्प्रसीद गृहाणेदं । राज्यमित्यप्यसौ जगौ ॥ ६१ ॥ कनिष्टनक्तिसंहृष्ट । नद्दिष्टं स्पष्टयन्मुनेः ॥ नवाच शविमो वाच-मंचितां शुचिसणैः ॥ ६ ॥ बंधो सद्बोधलानेन । नरकाधनाघनं ॥ जिहीषुरस्मि राज्यं स्वं । कथं तच्च तवाध्येि ॥ ६३ ॥ सप्तांगं राज्यमेतदि। सप्तापि नरका अहो ।। चतुरंगं च योनि-शय्यायाश्चतुरंगकं ॥ ६॥ गलतः स्वर्गतिं जंतो-राज्यलक्ष्मीः स्थितांतरा ॥ तामाबादयति स्वैर-वैरिणी उत्रदंनतः ॥६५॥ चामरे चामरेलांतु । हत्वा तिर्यग्गतिं तया ॥ अधो नयत एवामुं । राज्यतृष्णातुरं नरं ॥६॥ - कर्णैर्गजा दयाः पुत्रैः। कृपाणाश्च स्वकंपनैः॥ चामरैर्वारवध्वश्च । शंसत्यस्यापि चापलं ॥ ॥३ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy