________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥३०॥
मयाऽज्ञानवशा-इत्तेत्युपमितिवृथा ॥ किं पामरः काचचिंता-मणी नैकत्र संसृजेत् ॥४६॥ माहाण अस्मानकार्यप्रवणान । तबाधि ननु तापस ॥ किं कर्त्तव्यं परत्रेद । धर्मशर्मकरं हि यत् ॥ ॥ ७ ॥ ज्ञात्वा मुनिर्धर्मरतं । दयाईहृदयं नृपं ॥ पुनर्जगाद सानंद-वचोनिर्मधुसन्निनैः ।। ॥ ॥ राजन् रणात्पापकर्म-शरणाधिमाधुना ।। अयं बंधुरयं वै । राज्यमेतदिति त्यज॥॥ तावत्संपत्नयः सर्वा-स्तावशज्यमखंमितं ॥ यावन्न मृत्युरायाति । सदा पुष्टानुगोऽस्ति यः॥ ५॥ क्षणविध्वंसिनः प्राणा । देहं रोगगृहं चलं ॥ संध्यानसदृशं राज्यं । स्वहितं तहिचिंतय ॥ १ ॥ देहाथ कुरुते ह्यात्मा-त्मार्थ देहः करोति न॥ तदसारेण देहेनात्मार्थ विधान करोत्यलं ॥ ५५ ॥ सकृन्मूत्रवसामांस-मामेदसमन्वितं ॥ श्रवनवश्रोत्रमि
अं । नृतं रोगमलैरलं ॥ ५३ ॥ चलादतिचलं देह-मशुचेरशुचि स्मृतं ॥ तत्कृते कः सुधीःश | पाप-माचरेदुर्गतिप्रदं ॥ ५४॥ ॥ असारेणाप्यनित्येन । देहेन यदि शाश्वतः ॥ धर्मः ॥ ३०॥ प्राप्येत तदहो । किं न लब्धं मनीषिन्तिः ॥ ५५ ।।
श्रुत्वेत्यथ गिर नूपः। परं वैराग्यमुघहन ॥ मुनेः सुवल्गोश्चरणौ । नत्वेत्याख्यहि
For Private And Personal use only