SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥३न्जा यन् स्वकान् ॥ ३५ ॥ तथाप्ययं निजं राज्यं । भुनक्तु विरतो रणात् ॥ मदाझयाहमपि च । यास्यामि निजनितिं ॥ ३६॥ ततः स तापसस्तस्य । निशम्येति वचोनरं ॥ जगाद सादरमना । धर्मसर्वस्वयुग्वचः ॥३७॥ नूप श्रीनरतादीनां । यत्त्वयोक्तं निदर्शनं । नाटीकते घटाकोटि-मत्र तत् श्रुणु तकथां ॥ ३० ॥ एकेन चक्रिणो लक्ष्मी-रर्जिता मुनिदानतः ॥ परेणातिबाहुबलं । मुनिविश्रामणाफलं ॥ ३५ ॥ चक्राप्रवेशाच्चक्री तु । क्रुशे बाहुबलिः पुनः ॥ अहं तातात्परं नौमि । नेति कारणतो मिथः ॥४०॥ तौ तु देवोक्तितो वीरौ । जगत्संहारकारणं ॥ रणं मुक्त्वा नियुध्येना-युध्येतां बुधितांमवौ ॥ १ ॥ यत्कृतं बाहुबलिना । नरतेन च यत्कृतं ।। तत्त्वं स्मर महीनेतः । किं तौ दूषयसेतरां ॥ ४२ ॥ स्वामिनः सूनवस्ते तु । महोजस्का महागुणाः ॥ नदारचरिताः प्रापुः । कणाद झानं च निर्वृति ॥ ३ ॥ रुपनस्वामिपौत्रोऽपि । विधाता य- यदो नवान् ॥ तदा निदर्शनं तेषां । देयाः स्वस्यान्यथा न हि ॥४४॥ श्रुत्वेति तापसाक्षागी। किंचिनूपोऽय ललितः॥ व्याजहार नमन मूर्धा । नवधर्मस्य रागतः ॥ ४५ ॥ मुने ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy