________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजयनरतनून -स्त्वयि पुत्रे महीयते ॥ ततः शत्रुजये यात्रां । तीर्थोहारं कुरुष्व च ॥ ३ ॥ माहाण
कर्तास्मि तव सांनिध्यं । सह देवैः समागतः ॥ अतस्त्वरस्व यात्रायै । श्रा-पूजनवन्नृप ॥ ॥४० ॥ ॥॥ श्रवणादिति नून" । सानंद प्रति तं जगौ ॥ साधु शक त्वयादिष्टं । त्वं मे नरतस
निनः॥ ५ ॥ नक्तोऽस्ति जगतामीशे । नापरस्त्वत्समो ननु || गृह्यसे नरतेशस्य । स्नेहेन यदिहागमः ॥ ६ ॥ चलितोऽस्म्यथ यात्रायै । समं संघेन सांप्रतं ॥ आवयोः पुमरीकाशै । संगमः पुनरेव हि ॥ ७ ॥ ततः शक्रेण तुष्टेन । ददेऽस्मै सशरं धनुः ॥ दिव्यो रथश्वर हारश्च । कुमले अमले अपि ॥ ॥ तस्मिन्नुरीकृते विशे। द्यां ययौ द्यौतयन् जगत् ॥ दंझवीयोऽथ यात्रायै ॥ नानादमकारयत् ॥ नए ॥ आकृष्टास्तेन नादेन । दूतेन च जनवजाः ॥ स्वस्ववाहनसंयुक्ता । ऐयरुस्तत्र वेगतः ।। ए ॥ कृतस्नानः पवित्रांगः । शुचिवस्त्रधरो नृ-) पः॥ अर्हडिंबमयो नत्वा । चचाल सुदिने जनैः ए० ॥ विपुलायाश्च वैपुल्यं । हरन् विपुल- ४०॥ सैन्यतः ॥ तेजस्विनां हि तेजांसि । लुंपन रेणुन्निरुत्थितैः ॥ १ ॥ चतुर्विधेन सधेन । चतुर्धा धर्मवृक्ष्ये ॥ चतुरंगबलेनापि । चतुर्धाबुद्धिसंयुतः ॥ ए ॥ चतुर्गतिनिषेधाय । कषाया
For Private And Personal use only