________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रजय
माहाण
॥३५॥
॥२॥ गंगामृजितसर्वांगं । जटामंझलमंतिं ॥ आदिनाथपदांनोज-न्यस्तहक्पट्पदं मुनि ॥३॥ तपस्विनिश्चान्यलोकै-धार्थिनिरूपासितं | पाणिपात्रकताहारं । ददर्शाय तपस्विनं ॥ ॥ नि । सुवल्गुरिति तनाम । विज्ञायाथ महीपतिः ॥ ननाम नामग्राहं तं। नक्तिनिर्जरमानसः ।। ५ । सोऽपि मुक्त्वा मुनिर्व्यानं । तस्मै नृपतये ददौ ॥ याशिवं सुकतश्रीणां । शिखामूर्ध्वं सृजन करं ॥ ६॥ तदंतिके नक्तिनम्रः । स्पृहयालुस्तदुक्तिषु ।। निषसाद यथास्थानं । नूपतिः सपरिछदः ॥ ७॥ ततः श्रुतयुगादीश-वचनः स हि तापसः॥ जगादातिस्फुरम-बंधुरां विमलां गिरं ॥ ७॥ राजनयं हि संसारः। सागरोमिचलाचलः॥ विषयावर्त्तसंलोना । निमजंतीह ही जनाः॥ ए॥ संचरंतं शुन्ने मार्गे । उलयंति घनं जनं ॥ पिशाचा श्व फुःखौघ-दायिनो विषया नृप ॥ ए ॥ विषयैर्विजितो जंतुः । स्वछंदमय संचरन् ॥ परत्रेहापि दुःखानि । भुंक्त तीव्राणि संसृतौ ॥ १० ॥ युगपत्पंचनिर्घातो । विषयैविषनृन्निनैः ॥ दंत जंतुरयं किं नु । कल्याणमधिगवति ॥ ११ ॥ षत्सुखाधिप्रलुन्य । विपया जंतुमादितः ॥ उलयंति मुहुईष्टा । राक्षसा श्व दारुणाः ॥ १२ ॥ कषाया वैरिणः का
For Private And Personal use only