________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥३७६il
मं । पुण्यस्वं पूर्वसंचितं ॥ पश्यतामपि वेगेन । हरंति उलपंमिताः ॥ १३ ॥ तत्र क्रोधो म- माढा हायोधो । न केनाप्यपसार्यते ॥ संचरन् प्रकृतौ जीवं । स्वस्थानमपि दूषयन् ॥ १४॥ क्रोधाग्निः पुण्यसर्वस्वं । दहेलमोंगवेश्मनि ॥ कषायेषु ततोऽमुष्य । नावो मुख्यः प्रकीर्तितः॥ ॥ १५ ॥ धर्मवीजानि दया । दयापायो हि कोपतः॥ तत्कोपिना न च दया । न धमान) शुन्ना गतिः ॥ १६ ॥ प्रमादेनापि जीवानां । हिंसा स्युः कुयोनयः ॥ क्रोवेन जंतुहननं । यननरककारणं ॥१७॥ अव्यकेंश्यिजीवेषु । हिंसा त्याज्या मनीषिन्तिः ॥ हीझ्यिादिषु यत्सा स्यात् । क्रोधाननरकप्रदा ॥१७॥ धर्मजेदपरशु-बोधिबीजदवानलः ॥ परशेहोऽस्ति नरक-हारोद्धाटनकुंचिका ॥ १७॥ मनसापि स्मृता हिंसा । नवेहुःखौघकारिणी ॥ सा पुनविहिता सम्यक । नरकं नयति दणात् ॥ २०॥ये राज्यादिसुखवार्ता । नंत्यश्वगजमानवान् ॥ ते दहंति निजं गेह-मुद्योतकृतबुझ्यः ॥ १॥ नरकांतस्य राज्यस्य । तत्कृते किं ॥३६॥ त्वया नृप ।। बंधुना सह वैरेण । हन्यते जंतुकोटयः ॥ २२॥
अनित्यानि शरीराणि । लक्ष्मीबुहृदसबिना ॥ तृणाग्नितुल्या यत्प्राणाः । पापं माचर
THARTH
For Private And Personal use only