________________
Shin Maha
Jain Aradhana Kenare
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
माहाo
शत्रंजय मिन्यः सरितोऽन्नवन् ॥ कुलक्ष्योज्ज्वलानार्य । श्च सहुध्यो यथा ॥ ए ॥ चंदनं चंकि-
J रणा-श्वारुचीनांशुकं तदा ॥ धेनूनां च नदीनां च । पयः कस्य सुखाय न ॥ ए३ ॥ वर्षा॥३ ॥ सु संचितस्तापः । स्मरनूर विनूरपि ।। तदा तेषामुद्दिदी । देहदाहप्रदो नृशं ॥ एच ॥ यो
गमार्ग श्वापंकः । शुशे मार्गस्तदानवत् ॥ दिशः प्रसेः सर्वत्र । वीतरागदृशो यथा ॥५॥
सप्तबदास्तदा पुष्प-मकरंदेनालेनिरे ॥ मधुनः सहकारित्वं । गजदानसुगंधयः ॥ ए६ ॥ - ननो निर्मलतामाप । जिनधर्म श्वोच्चकैः ॥ कूपदेशवदेतेषां । राज्ञां कलुषतां मनः।। ए॥ इतश्च विमलबुद्धिर्नाम्ना सचिवपुंगवः । अन्येत्य शविकं स्वेशं । प्रणिपत्य व्यजिज्ञपत् ॥ ॥ एG ॥ स्वामिन्नत्रैव निकषा । कानने श्रीविलासके ॥ तापसाः पापशांत्यर्थ । ततः संति सत्तपः ॥ एए ॥ धरंतो वल्कलान जीर्णान् । कंदमूत्रफलाशिनः ॥ अस्ति चेयुष्मदादेशो । नमामोऽमूंस्तदा वयं ॥ १० ॥
इत्याकर्ण्य नरेशोऽपि । सचिवोक्तं समर्थयन् ॥ नहाय सर्वसैन्येन । तदंतिकमयागमत ॥१॥ वल्कलाबादनधरं । पर्यंकासनसंस्थितं ॥ जपमालापरावर्त-ध्यानसंलीनमानसं ॥
॥३०॥
For Private And Personal use only