________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा०
शत्रुजय नृशं ॥ १ ॥ तीक्ष्णान शस्त्रानिघातान् ये । चिंतयंति मृणालवत् ॥ तेषामपि तदा जाता।
10 दुःसहाः कुसुमेषवः ॥ ७२ ॥ नीलकंचुकिनी दृष्ट्वा । यामुन्नतपयोधरां ॥ अस्मरन सैनिकाः ॥३३॥ - कांतां । तोन्नतपयोधरां ॥ ३ ॥ अयि गर्जति पर्जन्यो । मयि स्फुर्जथुवत्पृथु ॥ दंतुरेव तृ
णांकुरै-जीता नूरिव कंटकैः ॥ ७ ॥ ऊंझानिलो जीवितहत् । मुसदोऽनलवत्प्रिये ॥ विद्युत्ख न कालो मां । नीषयत्येष नामिनि ॥ ५ ॥ ज्वलयंति जलान्यंगं । स्मरस्तुदति सायकैः ।। चं वृथा कथं कोपं । कुरुषे त्वं तु निर्दया ॥ ६ ॥
इति स्वप्नोपलब्धां स्वां । वल्लन्नामथ कश्चन || निश्यपालंन्नयत्साश्रः। पादप्रणतिपूर्व कं ॥ 6 ॥
। प्रिये प्रियेति गदितं । श्रुत्वा चातकवक्त्रतः॥ निजप्रियोक्तं सस्मार । कश्चित्कांतावियोगयुक् ॥ ७ ॥ एवं विरहिणः सर्वे । पर्यन्ये गर्जति स्फुटं । अवस्थामीदृशीं प्रापु-धिग्धिग्दैवविनितं ॥ नए ॥ इतः शरत्सकमलां। कुर्वती वसुधामिता ॥ जमान्यपि प्रसन्नानि । सञ्चेतांसीव सन्मतिः ॥ ए ॥ फलपाकमुपेतानि । तदा शस्यानि सर्वतः ॥ मुदेऽनूवन सुकर्माणि । यनावानिलोमिन्तिः ॥ ए१ ॥ अंतः प्रसन्नाः सन्मार्ग-गा
॥३३॥
For Private And Personal use only