SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा० शत्रुजय नृशं ॥ १ ॥ तीक्ष्णान शस्त्रानिघातान् ये । चिंतयंति मृणालवत् ॥ तेषामपि तदा जाता। 10 दुःसहाः कुसुमेषवः ॥ ७२ ॥ नीलकंचुकिनी दृष्ट्वा । यामुन्नतपयोधरां ॥ अस्मरन सैनिकाः ॥३३॥ - कांतां । तोन्नतपयोधरां ॥ ३ ॥ अयि गर्जति पर्जन्यो । मयि स्फुर्जथुवत्पृथु ॥ दंतुरेव तृ णांकुरै-जीता नूरिव कंटकैः ॥ ७ ॥ ऊंझानिलो जीवितहत् । मुसदोऽनलवत्प्रिये ॥ विद्युत्ख न कालो मां । नीषयत्येष नामिनि ॥ ५ ॥ ज्वलयंति जलान्यंगं । स्मरस्तुदति सायकैः ।। चं वृथा कथं कोपं । कुरुषे त्वं तु निर्दया ॥ ६ ॥ इति स्वप्नोपलब्धां स्वां । वल्लन्नामथ कश्चन || निश्यपालंन्नयत्साश्रः। पादप्रणतिपूर्व कं ॥ 6 ॥ । प्रिये प्रियेति गदितं । श्रुत्वा चातकवक्त्रतः॥ निजप्रियोक्तं सस्मार । कश्चित्कांतावियोगयुक् ॥ ७ ॥ एवं विरहिणः सर्वे । पर्यन्ये गर्जति स्फुटं । अवस्थामीदृशीं प्रापु-धिग्धिग्दैवविनितं ॥ नए ॥ इतः शरत्सकमलां। कुर्वती वसुधामिता ॥ जमान्यपि प्रसन्नानि । सञ्चेतांसीव सन्मतिः ॥ ए ॥ फलपाकमुपेतानि । तदा शस्यानि सर्वतः ॥ मुदेऽनूवन सुकर्माणि । यनावानिलोमिन्तिः ॥ ए१ ॥ अंतः प्रसन्नाः सन्मार्ग-गा ॥३३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy