________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥। ३७८ ।।
www.kobatirth.org
॥ २७ ॥ सर्वशस्त्रकृतान्यासा । निवः इदृढमुष्टयः ॥ कपाटवक्षसः सिंहनादत्रासित दिग्गजाः ॥ २८ ॥ उदाराः स्वामिनक्तास्ते । कृतानेकमहारणाः ॥ लुब्धा यशसि नो देहे । गेहे नोत्काः परं रणे || २७ || कृले कणे तूर्यनादा - उल्लसड़ीरतास्पृशः || चेलुर्निजबलैर्विश्वं । तृयंतस्तदा तयोः ॥ ३० ॥ चकं ॥ करंतः सप्तधा दानं । सर्वलक्षणलक्षिताः || नल्लालितमहाशुंमा-दंगा गर्जत नचकैः ॥ ३१ ॥ तीक्ष्णाग्रैदेत मुशलैः । कुशला रिपुखंकने । नापि मातंगाः । सयोवा अग्रतोऽनवन् || ३२ || || तुंगास्तरंगचपलाः । सरलाः पृथुकंधराः ॥ हितः स्वांगलग्नेऽपि । वायौ तेजस्विनस्त्वराः ॥ ३३ ॥ प्रत्यंगप्रकटानेकलक्ष्णैर्लहिता वरैः ॥ शुदाकरसमुद्भूता । दया अपि स्याद्ययुः || ३४ ॥ ॥ सीमंतानिव चक्राणां । नेमनिर्भुवि गर्जनां ॥ सजर्तृकायां कुर्वाणा | हेमनाराचमुदिताः ॥ ३५ ॥ धावनिस्तुरगैः कृष्टा - श्वलद्देश्मसमा दृढाः || सुसन्नदमहायोधाः । प्राचलन स्पंदना अपि ॥ || ३६ || || अथ मिथोऽपि पुरुषा । वेत्रियो मुरग्रतः ॥ सैन्ययोः सैनिकानुचै-राहृयंतो गुणानुगं ॥ ३७ ॥ जो जो वीरा रणे शूरा । युष्मानादिशति प्रभुः ॥ स्मराय
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ३३८ ॥