________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रंजय समरा-दानयंतु जयश्रियं ॥ ३७ ।। नूनमन्यूनौंमीर्य-शालिनो गुणमालिनः॥ जयलक्ष्मी-
युजो जाने । युष्मान सत्कुलसंन्नवान् ॥ ३५ ।। तया कुरुवं समरे । प्रावीण्यमधुनारिषु॥ ॥३७
यथा वः सत्कुलं स्वामि-वीरता च न लड़ते ॥ ४० ॥ इति श्रुत्वा स्वयं वीराः । समराय समुत्सुकाः ॥ जगर्जुः केऽपि संक्षुब्ध-जलधिध्वाननिष्टुरं ॥ १ ॥ भुजास्फोटं व्यधुः केचित् । तथा वीरा महौजसः ॥ अदीर्थत यथा घात । रोदसी जीर्णनांमवत् ॥ ४॥ कोपानिकीलाकल्पानि । शस्त्राण्येके महानटाः ॥ नल्लालयंतो दिविष-त्रीत्यै तेजस्विनोऽनवन् ॥४३॥ अश्वानारुरुहुः केचित् । ससन्नाहान परे गजान् ॥ केविश्यानश्वतरान् । करनानपि केचन ॥ ४० ॥ असाबला अपि तदा । पुरोऽनूवन ससाबलाः ॥ स्फारकायाश्च फालदा-स्तश्शाकारिणोऽचलन ॥ ४५ ॥ धनुर्धरा धनुर्धानैः । कुर्वतो निःस्वनान रिपून् ॥ ननमंतो नमंतश्व । संचरंतिस्म सर्वतः ॥ ६ ॥ पत्निसेना महीमेना-मपूरयदसौ तथा ॥ यथा तिलोऽपि
तन्मध्ये । पतितो माति न क्वचित् ॥४७॥ अश्वैः स्वनाम सफलं । विश्वव्याप्त्या व्यधीयत 16॥ तदन्वगामिनिरयो । रौः सर्वत्र विस्तृतं ॥ ४० ॥ रुषारुणितनेत्रास्याः । शृणिघातान्मतं
॥३७॥
For Private And Personal use only