________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥३७॥
पूरिता तथा ॥ यथा निगोदगोलानां। समत्वं सानजत्तदा ॥ १७ ॥ वल्गाकृष्टा अपि हया। नातिष्टन स्वैरचारतः ॥ अहंयवो गुरूद्दिष्ट-धर्माकृष्टा जमा इव ॥ १७ ॥ प्लावयन पृथिवीपीठं । दोनयन सरितां पतीन् । दूषयन् दिग्गजान् कामं । स चचाल चमूवृतः ॥१॥ श्रुत्वा स्वदेशसीमाया-मायतंतं महीपतिं ॥ वालिखिल्लोऽपि वेगेन । बलेः परिवृतोऽचलत् ॥ ॥ २० ॥ अंतरा सैन्ययो—पौ । कृत्वा तो पंचयोजनीं ॥ तत्रादापयतां वासान् । मियो युज्ञानिलाषिणौ ॥ २१ ॥ अपृष्ट्वैव निजौ नूपौ । प्रधानपुरुषैरय ॥ मिश्रः संधिकृते दृताः। प्रेषयामासिरे तदा ॥ २२ ॥ सामदाननेदवाक्य-न तौ तोरमवापतुः ॥ किंतु युद्धमुरीकृत्य। स्थितौ रणदिनोत्सुकौ ॥ २३ ॥ वालिखिल्लस्ततो दानैः । कांश्चिद्भूपतिसैनिकान् ॥ स्वायत्ता
नकरोद्दाना-द्यत्तत्सकलवश्यकृत् ॥ २४ ॥ कोटयो दश पत्नीना-मन्नूवन दलयोध्योः ॥ प्रर त्येक दश लकाश्च । स्यंदनानां च कुंजिनां ॥ २५ ॥ पंचाशदश्वलकाश्च । तथाऽन्येऽपि महीभुजः॥ अन्नवन सैन्ययोः साम्य-मेवं त्रैलोक्यनीतिकृत् ॥ २६ ॥ ___ अश्र युइदिने प्राप्ते । वीराः सत्कुलसंन्नवाः ॥ रोमांचकंचुकधरा । नईमभुजमंमिताः॥
॥३७
॥
For Private And Personal use only