________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३७६ ॥
www.kobatirth.org
पितरं मातरं बंधुं । ततो मियोऽपि
एकदा कदावाग्नि-नि
यवर्जितः ॥ तज्ञज्यस्यापि लुब्धोऽनू - हिग् लोनं दुःखजाजनं ॥ ६ ॥ मित्रं जासुतं गुरुं | लोनानिभूतो नूतार्त्त । श्वावज्ञायते डुतं ॥ ७ ॥ विद्वेष- निन्नप्रतिपराविमौ ॥ विषदग्धदुग्धसाम्यं । शिश्रियाते स्वचेतसि ॥ ८ ॥ तौ संनिनमती काला- दन्योऽन्यं दुर्जने रितौ ॥ जातावविश्वासकृते । शंकमानौ बलं मियः ॥ ए ॥ पो जगौ वचः ॥ त्वयानुज निजे स्थाने । स्थेयं देयं च मत्पुरं ॥ १० ॥ ततः क्रोधमहायोध-रु वृोदितं वचः ॥ श्रुत्वा तालि खिल्लोऽपि । सशल्यः स्वपुरं ययौ ॥ ११ ॥ मेलयन्निजान पत्तीन् । ग्रामदेशाधिपान बहून् || वालिखिल्लो ज्येष्ट - धु-मन्यसूयत् स्वर्पतः ॥ १२ ॥ शविको निबिमोत्साहः । श्रुत्वा बंधुकग्राम ॥ श्रवादयत् ससंरंजं । नां यानाय सत्वरं || १३ || गजाश्वरथपादातैर्वृतो शविमभूपतिः ।। विपुलामयविपुलां । कुर्वन् प्रचलतिस्म च ॥ १४ ॥ तस्मिन् प्रचलिते कंप-मवाप वसुधा तथा ॥ यथा साद्यापि तत्स्मृत्वा । कंपतेऽरिष्टांसिनी ॥ १५ ॥ यत्तदांनोधयः सैन्य- नारादुद्दे लतामगुः ॥ तमन्यासममी नित्य - मधुनापि विवृते ॥ १६ ॥ रेणुजी रोदसी सैन्यो-हूतानिः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३७६ ॥