________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजयवंशी तेन । सोपहासं निरीकिता ।। तजुणान् शक्रपुरतो । जगौ पुल कितांगका ॥ ७ ॥श-
क्रोऽपि तस्मै मुकुटं । कुमले अंगदे वरे ॥ हारं दत्वा च स्तुत्वा च । ययौ स्वर्ग सहामरैः॥ ॥३३॥ ॥ ७० ॥ कुनीतिध्वांतविध्वंसी। रिपुतारकवारकः ।। सत्यप्रतिझो वसुधा-मपात्सूर्ययशा नृ
पः॥ ए ॥ जरतेशवदादित्यो । वसुधां जिनमंमितां ॥ व्यधाच्चीसंघयात्रां च । निजं जन्म पवित्रयन् ॥ ७ ॥ चतुर्दश्यष्टमीपर्व । दृष्टशर्म सधर्मवान् ।। नित्यमाराधयामास । श्रीयुगादिजिनांहिवत् ॥ ॥ ज्ञानदर्शनचारित्र-धारिणः श्रावकानसौ ॥ नपलक्ष्योपलक्ष्याथ। नोजयामास वेदमनि ॥ २॥ काकिणीरत्नरेखान्नि-रंकितान नरतेन तान् ॥ सौवर्णेनोपवीतेनां-कितान सूर्यश्चकार सः ॥ ३ ॥ महायशःप्रनृतयः। केचिौप्येन चक्रिरे । पट्टसू
त्रमयेनान्ये । परे सूत्रमयेन तु ॥ ७ ॥ ॥ नदारचरितास्तस्य । कुमाराः स्फारवि- क्रमाः ॥ सपादलकमप्यासन् । ते महायशश्रादयः ॥ ५ ॥ इक्ष्वाकुवंशो वृषन्न-स्वामिनो
ववृते यथा ॥ तथा श्रीसूर्ययशसा । सूर्यवंशोऽनवनुवि ॥ ६ ॥ सोऽप्यन्यदा नरतवत् । पश्यन् स्वं रत्नदर्पणे ॥ संसारासारतां ध्यायन् । केवलज्ञानमासदत् ॥ ७ ॥ विहरन बोध
॥३७३।
For Private And Personal use only