________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३७४॥
www.kobatirth.org
यामास । सोऽपि जव्यान् मुनीश्वरः ॥ क्रमाच्च मुक्तिनिलयं । जगाम जितकर्मरुक् ॥ ८८ ॥ भरतादादित्ययशा - स्ततश्वासीन्महायशाः ॥ अतिबलो बलनशे । बलवीर्यस्ततोऽपि च ॥ ॥ ८५ ॥ कीर्त्तिवीर्यो जलवीर्यो । दंमवीर्यस्ततोऽष्टमः ॥ इत्यष्टौ पुरुषान् याव - वृते श्रादपूजनं ॥ ५० ॥ एतेऽष्टावपि रूपं स्वं । पश्यंतो रत्नदर्पणे । केवलज्ञानमासेडुः । क्रमान्निःश्रेयसं ततः ॥ ए१ || एनिर्भूषैश्च बुभुजे । जरतार्द्धं समंततः ॥ जगवन्मुकुटः शक्रो-पनीतो
धारि च ॥ २ ॥ शेषैर्महाप्रमाणत्वान्न स वोढुमपार्यत || हस्तिनिर्हस्तिनारो हि । वोढुं शक्येत परैः || ३ || जरतादनु संताने । सर्वे भरतवंशजाः || अजितस्वामिनं यावदनुत्तर शिवालयाः || ४ || सर्वेऽपि संघपतयः । सर्वेऽर्हचैत्यकारकाः ॥ तीर्थोदारकराः सर्वे । सर्वेऽखं प्रतापिनः || ५ || श्रीमत्सर्वज्ञधर्माद्यो । न चलत्यंशमात्रकं ॥ स प्राप्नोति परामृद्धिं । नृपः सूर्ययशा इव ॥ ए६ ॥ इवं वंशस्त्रिभुवनगुरोः कोटिशाखोदितश्रीः । कीधारोऽमलसुचरितापत्यमुक्तानिवासः ॥ त्रैलोक्या यः समजनि सदालंबयष्टिर्गरिष्टो । नूयालक्ष्मी सुखविलसितानंदहेतुः स कामं ॥ ए७ ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहा०
॥ ३७४॥