SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण छात्रंजय ॥६६ ॥ तावदेव कुपाणस्यै-वासौ धारां बबंध हा ॥ न पुनस्तस्य सत्वस्य । सर्वथोदयका- परिणः ॥ ६ ॥ कुमकं ॥ ॥३७॥ विलको वसधाधीशः। करवालस्य बंधनात ॥ नवं नवं तमादत्त । कंगनाल विम्बकं ॥ ॥ ६ ॥ यदा मनागसौ सत्वा-त्रापकामति नूपतिः॥ ते तदासाद्य रूपं स्वं । जयेत्यूचतुरादरात् ॥ ६ ॥ जय त्वं वृषनस्वामि-कुलसागरचश्माः ॥ जय सत्ववतां धूर्य । जय चक्रीशनंदन ॥ ७० ॥ अहो सत्वमहो धैर्य-महो मानसनिश्चयः॥ तथा यत्स्वस्य घातेऽपि । नात्यजः स्वं व्रतं मनाक ॥ ३१॥ स्वःसंसदि स्वर्गपतिः । स्वर्गियां पुरतस्तव ॥ सत्वमाहात्म्यमतुलं । प्रशशंस विशेषतः ॥ ७ ॥ आवाभ्यां तु महीनाथ । नदीच्यामिव मेरुवत् ॥ आरब्धस्त्वं कोलयितुं । हीनाभ्यां सत्वनिश्चयात् ॥ ७३ ॥ रुद्ध्यतेऽब्धिर्यदोहेलो । मारुतका श्चेत्रिवद्ध्यते ॥ चाल्यते यदि मेसर्वा । तदा त्वत्सत्वनिर्णयः ॥ ४ ॥ जगत्प्रभुकुलोत्तंस । हो- र धीर त्वयावनी ॥ रत्नसूरिति सन्नाम । सुधाधाम बिनय॑सौ ॥ ५ ॥ तयोरि, स्तुवत्योस्तं । वास्तोष्पतिरुपागमत् ॥ पुष्पवरैः समं ह-रुत्कर्षाऊयशब्दवान् ॥ ६ ॥ संधाभ्रष्टो ॥३७॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy