________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥३१॥
तो हृदि ॥ ५५ ॥ तदैव सचिवादेशा-दाकुलैस्तत्परिछदैः ॥ विदधे लवचैतन्यो । नृपश्चंदन- चर्चया ॥ ५६ ॥ अयोनिः सूर्ययशा-स्ताम्रास्यः पुरतः स्थितां ॥ दोषामिव पश्यतिस्म। तां जगौ च गिरीतरां ॥ ५७ ॥ रेऽधमेऽयं तवाचारो । गिरा किरति मत्पुरः ॥ त्वत्कुलाधमतां येनो-कारवनोजनं नवेत् ॥ ५॥ न त्वं विद्याधरसुता । किंतु चांमालसंन्नवा ॥ मया मणिनमेणैव । चक्रे काचदलादरः ॥ एए॥ त्रैलोक्यनायो यो देव-स्त्रैलोक्यजनवंदितः ॥ लवेत्कोऽपि कथं तस्य । पर्वप्रासादनंगकृत् ॥ ६ ॥ स्वयं स्ववचसा बह-मनृशं व मां ॥ धर्मलोपादतिक्रांत-मन्यद्याचस्व नामिनि ॥ ३१॥ राज्याश्वगजरत्नादि । सर्वं यातु मम प्रिये ॥ तथापि प्राणनाशेऽपि । पर्वलोपं करोमि न ॥ ६॥ जगाद सापि ततश्रुत्वा । सस्मितं पुनरेव तं ॥ नाथान्यदन्यदिति च । त्वच्चो याति दूरतः ॥ ६३ ॥ इदं न चे पुरीकती । दूरीकर्तासि चादृतं ॥ तत्प्रदेहि स्वसूनोर्मे । शिरश्वित्वा स्वयं रयात् ।। ६३ ॥ अथो वि मृश्य नूपाल । अाललाप सुलोचने ॥ मत्तोऽनवत्सुतस्तन्मे । शिरोऽस्तु तव पाणिगं ॥६५॥ इत्युदीर्य नृपो यावत् । पाणिनादाय निःकृपं ।। कृपाणं स्वशिरश्छेद-कृते संरनते कृती ॥
३१॥
For Private And Personal use only