________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
॥३३॥
लादपि सुखादपि ॥ तन्मेऽस्तु मरणं श्रेय-श्चितापावकसेवनात् ॥ ४५ ॥
इति तवाक्यमाकर्य । नृपस्तन्मनमानसः ।। स्मरन् स्वकीयवाक्यस्य । जगाद विशदं वचः ॥ ४६॥ यदुक्तं ताततातेन । तातेन विहितं च यत् ॥ तस्य पत्रोऽप्यहं कुर्वे । कथं तत्पर्वनाशनं ॥४७॥ हरिणादि हिरण्यानि । महीं मानिनि चाखिलां ॥ मत्तेजगामिनि गजान् । वाजिनो वा वरानने ॥ ४०॥ कृशांगि कोशमखिलं । गृहाण गृहिणि स्वयं ॥ न सौख्यं येन नो धर्म-स्तन्मां कारय मा प्रिये ॥ ए ॥षत् स्मित्वा ततः सापि। जगौ कोमलया गिरा ॥ नवादृशां नूमिनाय । सत्योक्तिः खलु सद्वतं ॥ ५० ॥ स्वांगीकारविघातो हि । विहितो येन पाप्मना ।। सोऽशुचिर्वसुधा तस्य । नारादतिविषीदति ॥ ५१ ॥ नाथ त्वयेदमपि नो । सिद्ध्यतीति यदा तदा ॥ कथं राज्यादिदातृत्वं । सेत्स्यति दितिमझने ॥५२॥ पितुर्विद्याधरैश्वर्यं । त्वत्कृते न बकृतं ।। राज्यादिनाय किं कुर्वे। येन मे न मनस्वि- ता ॥ ५३॥ तथापि यदि नो पर्व-नंग कर्तासि नूपते ॥ तत्पातय युगादीश-प्रासादं पुरतो मम ॥ ५० ॥ इत्याकर्णनमात्रेण । नृपः संमूर्वितो भुवि । पपात गतचैतन्यो । वजेणेव ह
॥३३॥
For Private And Personal use only