________________
St Mahavir Jain Aradhana Kendre
Acharya Shn Xalassagasan Gyarmander
शत्रुजय
॥३६॥
अष्टम्यां पाक्षिके पति-मृगसिंदादिशावकाः ॥ अप्याहारं न गृह्णति । कयं गृहाम्यहं प्रिये ॥ माहा ॥ ३४ ॥ धिगस्तु तेषां ज्ञातृत्वं । मनुष्यत्वं च तया ॥ न पर्वाराधनं यत्र । सर्वधर्मनिबंध-४
॥ ३५ ॥ श्रीयुगादिजिनाधीशा-दिष्टं पदमुत्तमं ॥ विना तपो वृया कुर्वे । नापि कंगतासुन्निः ॥ ३६ ॥ वरं प्रयातु मे राज्यं । वरं प्राणायोऽस्तु मे ।। न पुनः पर्वतपसो । ब्रष्टो) बाले नवाम्यहं ॥ ३७॥ इति क्रोधाकुलं नूप-वचः श्रुत्वोर्वशी ततः ॥ मोहमायां प्रकुर्वती। पुनर्वाचमुपाददे ॥ ३० ॥ स्वामिन् भया प्रेमरसो-निश्येदं वचो जगे । मानूठपुःक्लेश - ति । तत्क्रोधावसरोऽत्र न ॥३॥ आवान्यां तु पितुर्वाक्य-विमुखीन्यां पुरेत्यपि ॥ स्वचंदचारी न पति-वृतो नवविकंबनात् ॥ ४० ॥ पूर्वकर्मपरिपाका-दधुना त्वं वरो वृतः ॥ संसारसौख्यं शीलं च । सर्वमेकपदे गतं ॥ १ ॥ स्वाधीनः पुंस्त्रियोर्योगो । यदि तन्मान्मयं सुखं ॥ अन्यथा रजनीघस्र-योगवच्च विझबनं ॥ ४२ ॥ स्वामिस्त्वया तु नान्नेय-जिननाथ- ॥३६॥ पुरः पुरा ॥ महाक्यकरणं सम्य-गरीकतमेव हि ॥ १३ ॥ एकदा तत्परीक्षार्थ-महमेतदयाचिषं ॥ स्वामी स्वल्पेन कार्येण । गतः क्रोधवशं दहा ॥४४॥ ब्रष्टाहमुनयानाथ । शी
४७
For Private And Personal use only