________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
। ३६॥
योदश्यां च सप्तम्यां । लोकवोधाय नामिनि ॥ अयं हि पटहोद्घोषो । ममादेशात्प्रजायते माहा ॥ २३ ॥ चतुर्दश्यष्टमीपर्व । त्रैलोक्ये देवि ज़न्नं ॥ करोति यो जनो नत्या । स याति परमं पदं ॥ ॥ श्रुत्वोर्वशी नृपेणोक्तं । तनिश्चयचमत्कृता ॥ जगाद मायावचन-प्रपंचचतुरा गिरं ॥ २५॥ कयं नाय मनुष्यत्वं । रूपं राज्यमखंमितं ॥ त्वया विभव्यते सर्व । तपःक्लेशादिनिश्चिरं ॥ २६ ॥ यथेचं मुंव सौख्यानि । क्व पुनर्मानवो नवः ॥ क्व राज्यं का च सन्नोगः। पश्चात्तापोऽस्तु मेति ते ॥ २७ ॥ तनिशम्य नृपस्तस्या-स्तप्तत्रपुनिन्नं वचः॥ अंतर्दाघेकपिशुनां । पुनर्गिरमुपाददे ॥ ॥ रेऽवमे धर्मनिंदा-मलिने तव गीरियं ॥ विद्याधरकुलाचारो-चिता न हि मनागपि ॥५॥ धिक् ते वैदग्ध्यमखिलं । धिग् धिग् रूपं
कुलं वचः॥ न येन जिनपूजादि-तपःस्वीकृतिरस्ति रे ॥ ३०॥ मानुष्यं रूपमारोग्यं । राज्यं) न च तपसाप्यते ॥ आराधयेन तत्को हि । कृतज्ञकुलममनं ॥ ३१ ॥ धर्माराधनतो न स्या-हे. ॥३६॥ हस्य हि विझवनं ॥ विना धर्मं तु विषयः । केवलं सुविझवनं ॥ ३२ ॥ यथेच्छ क्रियते धमः । क पुनर्मानवो नवः ॥ क राज्यं क च सन्नोगः । पश्चानापोऽस्तु मेति मे ॥ ३३ ॥
For Private And Personal use only