SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ S AG a ke Acharya Shin Kalassagar Gyanmand शत्रंजय मादा । ३६२॥ स्तत्सत्वं हृदि चिंतयन् ॥ श्रुणूर्वशि ज्ञानचक्षु-रधुना मेऽस्ति यनुवि ॥ १७ ॥ नान्नेयस्वा- मिनः पौत्रः । पुत्रो नरतचक्रिणः ॥ पात्ययोध्यां सूर्ययशाः। सात्विकानां शिरोमणिः ॥५॥ स चाष्टमीचतुर्दश्योः । पर्वणोस्तपसः क्वचित् ॥ चाख्यते निश्चयानैष । कृतयत्नैः सुरैरपि । ॥ ६० ॥ पूर्वकाष्टामतिकम्य । नानुश्चेदच्युदेत्यहो । मेसर्वा कंपते वातै-मर्यादां वांबुधिस्त्यजेत् ॥ ३१ ॥ सुरर्चावकेशी स्यात् । तथाप्येष स्वनिश्चयं ॥ अपि प्राणैः कंठगतै-र्जिनाशावन मुंचति ॥ ६ ॥ ॥ कर्वशी सा तथा श्रुत्वा । स्मित्वा मनसि किंचन ॥ प्रत्युत्तर विनोर्दातु-मसहाश्रेत्यचिंतयत् ॥ ६३ ॥ अहो प्रभुत्वं किमिव । न श्लाघ्यं यहुधाधिपः॥ अज्ञवधक्ति युक्तिको । मनुष्येऽपि सुनिश्चयं ॥ ६॥ यः सप्तधातुसंपन्न-शरीरोऽप्यन्नजीवकः सोऽपि देवैरचाल्यो य-चूद्दधाति हि कोऽपि तत् ॥ ६ ॥ मजेयरसपूरेण । दूरे रेणुकणा इव ॥ केषां विवेकप्रमुखाः । शाम्यति न गुणा अहो ॥ ६६ ॥ वचो रानसिकं नत्तु-विधाय वितथं हितं ॥ ध्रुस यिष्ये व्रताच्चैला-मल्नशैलमिवापगा ॥६५॥ इति प्रतिज्ञामामंत्र्य । रंनया सहितोर्वशी ॥ दधतो पाणिना वीणां । स्वर्गावमवातरत् ॥ ६॥ अयोध्यानिकटोद्या ॥३६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy