________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय ने । चैत्ये श्रीप्रथमप्रनोः ॥ मोहकपमाधाय । प्रबंधानुऊगार सा ॥ ६५ ।। शाखिशाखा- माहाण
समासीनाः । पक्षिणोऽपि कणं तदा ॥ नात्मानं विविदुर्नाद-मूर्वनास्वतिमूर्विताः ॥ ७० ॥ ।।३६३॥ गोधाहिनकुनप्रख्या-स्त्यक्त्वा त्यक्त्वा निजाश्रयान् ॥ आलेख्यलिखिता यह-तस्थुनिश्चलव
नयः ॥ १ ॥ अर्धचर्वितशस्यास्या । निष्पंदनयना मृगाः॥ घटिता इव पाषाणै-स्तस्थुस्त-थ जानमोहिताः ॥ ७॥
इतश्च श्रीसूर्ययशा । वाहकेलिरसात्पथि ॥ व्यावर्तितस्तदाश्रौषी-नयोर्गीतरवानवान् ॥ ॥ ७३ ॥ वाजिनो वाजविमुखा । गजाः सज्जा गतौ नहि ॥ न पत्तयः पदमपि । यानेऽनूवबलं तदा ॥ ४ ॥ इत्यं बलं स्वकर्तव्ये-ऽप्यबलं वीक्ष्य पार्थिवः॥ जगाद सादरं श्रीम सचिवं शुभनारती ॥५॥ अहो मोहरसांनोधि-वेलयेव निवारिताः । नाशकंश्चलितुं ह्येते । सैनिका व पक्षिणः॥ ६॥ बालाबलाबिलावासाः। पक्षिणो मृगवारणाः|| मुह्यत्यमी नाद
रसैः। शाखिनोऽपि सुनिश्चलाः ॥ ७ ॥ नादेनापि न मुह्यति । येऽनंतसुखहेतुना ।। किं तेभाषामुपमीयते । पशवो नादवेदिनः ॥ ७ ॥ नादोऽनंतसुखाधारो । नादो ऽःखौघघातकः ॥
For Private And Personal use only