SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ३६१ ।। www.kobatirth.org रिसौधेषु । तद्यशोवारि शोषयन् || ज्वलन् विशेषतश्चित्रं । तृगोत्रेदमसूत्रयत् ॥ ४७ ॥ रा धावेधपणप्राप्ता । विद्यानृत्कनकांगजा || सर्वरामाशिरोरत्नं । जयश्रीस्तत्प्रियाजनि ॥ ४८ ॥ त्रिंशति सहस्राणि । विद्यानृनूपजान्यपि ॥ संस्तस्य कलत्राणि । पवित्राणि पराएयथ ॥ ४० ॥ चतुःपय विशेषेण । सोऽष्टमीं च चतुर्दशीं । प्रत्याख्यानपौषधादि - तपसाराधयत्यलं ॥ ५० ॥ जीविताद्रवत्पर्वा - दरश्वास्त्यस्य वननः ॥ चिंत्यते तन्नु पर्वेदं । जीवितादपिरयते ॥ ५१ ॥ बालावलाखगारएय- प्राणिनेोऽपीह तद्दिने || नियमान्नान्नमति । श्रुताधर्मधारकाः || २ || प्रथैकदा सुनासीरः । सौधर्मामास्थितः सनां ॥ दृष्ट्वा तन्निश्वयं ज्ञाना-चमत्कृतिमनाटयत् || ३ || प्रयोर्वशी विश्ववशी - करणौषधमादिमं ॥ सहसा तरिःकंपं । वीक्ष्य प्रोवाच वासवं ॥ ५४ ॥ स्वामिन् कविर्न काव्यानि । वक्ति युक्तितयाधुना ॥ हृद्यानि न च पद्यानि । गुरुगृणाति सांप्रतं ॥ ५५ ॥ रंजारं जरतोक्तानि । नृत्यानि न च नृत्यति || परेऽपि हूहूहाहाद्या । गीतबंधपरा न हि ॥ ५६ ॥ श्रन्यपकर्षस्य । सहरूं नाधुना क्वचित् ॥ तत्किं निमित्तमीशेना- घूनि प्रीतेन मस्तकं ॥ ५७ ॥ ततः प्रोवाच देवेश 1 r For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण ।। ३६१ ।।
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy