SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा शवंजय बलिर्वीरौ । धन्या अन्येऽपि बांधवाः ॥ यदसारममी त्यक्त्वा । संसारं मुक्तिमासदन ॥१५॥ I राज्यं चलाचलं प्राज्यं । यौवनं च पतापतं । लक्ष्मीश्वलाचला यत्र । नवेत्तत्र स्थिरं कथं ॥३५॥ ॥ १५ ॥ माता पिता कलत्राणि । बांधवाः पुत्रसंपदः ॥ जंतूनां नवकूपांतः। पततां कोऽपि न कमः ॥१६॥ तात त्राहि जगन्नाथ । यथा त्राताः परे सुताः॥ अथोपलननैरास्तां । पुत्रत्वात् स्मृतोऽस्मि न ॥ १७॥ नाहं न मे श्रियो देहं । गेहं नांतःपुराणि च ॥ एकोऽस्मि समतानंद-सुधांन्नति कृतप्लुतिः ॥ १७ ॥ उपाधिरहिते शांते-क्रिये निधनवर्जिते । परे तत्वे चिदानंदे । तदेति स लयं ययौ ॥ १५ ॥ रौषध्यानादसत्याच। परशेहात्कुकर्मणः ॥ यदर्जितं महत्पापं । नावना तवमं नयेत् ॥ २० ॥ देहमूषास्थितं ध्यान-वहिना सुस्थिरीकृतं बबंध पारदं योगी। मनःकल्याणसिक्ष्ये ॥१॥ रुपक श्रेणिमारुह्यो-पशमक्रमयोगतः॥ यस योगी केवलज्ञान-माससाद पराशयः ॥ २२॥ वासवादेशतो देवै-व्रतमुशं समर्पितां ॥ जग्राह सर्वविरति-दमकं च पपाठ सः ॥ २३ ॥ नृपा दश सहस्राणि । प्राव्रजन्नापनेरनु ॥ तादृशस्वामिसेवा हि । परत्रापि सुखाकररी ॥ २४ ॥ सुरोरगनरैनक्क्या। ववंदे सोऽय केवली ॥३५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy