________________
Acharya Sh Katasagaran Gyanmande
माहाण
शत्रंजय ॥ अवंदमानस्त्वपरान् । परापरपदस्थितिः ॥ २५ ॥
अथ विश्वंतरानारं । सोढुर्जरतजन्मनः ॥ राज्यानिषेकमकरो-दादित्ययशसो हरिः॥ ॥३५॥ ॥ २६ ॥ प्रारभ्य केवलोत्पत्तेः । झपनस्वामिवत्ततः ॥ ग्रामाकरपुरारण्य-गिरिशेणमुखादि
॥७॥ धर्मदेशनया नव्यान् । देहनाजः प्रबोधयन् ॥ पूर्वलकं विजदार । नरतः सपरिदः ॥ २० ॥ ॥ अष्टापदगिरौ गत्वा । ततश्च नरतो मुनिः ॥ चक्रे चतुर्विधाहारप्रत्याख्यानं यथाविधि ॥ २५ ॥ मासांते श्रवणे शके । सिद्धानंतचतुष्टयः॥ सोऽपि मोदमगावांतः । क्रमादन्येऽपि साधवः ॥ ३० ॥ स्वामिवत्स्वामिपुत्रस्य । ततस्तस्य सुरेश्वराः ॥
निर्वाणमहिमां चक्रु-स्तत्र चैत्यानि चौच्चकैः ॥ ३१ ॥ जरतः पूर्वलक्षाणां । कौमार्ये सप्तससप्तति । सहस्रं शरदामेकं । मंझलीकत्वमाश्रयन् ॥ ३२ ॥ एकवर्षसहस्रोन-पूर्वलक्षाणि षट्श * तथा ॥ स चक्रवर्नित्वमपात् । पूर्वलकं च केवलं ॥ ३३ ॥ एवं च पूर्वलदान स । चतुरोऽ-
शीतिमप्यलं ।। सर्वमायुः प्रपूर्याय । निर्वाणपदवीमगात् ॥ ३४ ॥ अष्टापदेऽष्टकर्माणि | निवाष्टशुनसिइिमान् ॥ प्रयाति परमं स्थानं । जनः सनावनावितः ॥ ३५ ॥ अष्टधा पूजितो
॥३॥
For
And Personal
Oy