________________
San Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagar Gyanmandir
www.kobatirtm.org
शत्रुजय ॥ ३ ॥ पश्यन् प्रत्यंगमुइंगो । विमुशं स निजांगुलीं ॥ हिमदग्धशाखानां । मनस्येवम- माहा
Ka चिंतयत् ॥ ४ ॥ यथैषा कृत्रिमा शोना । ममांगुल्यां हि मुश्या ॥ तथा मन्ये शिरोमुख्य॥३५॥ प्रदेशेष्वपि नूषणैः ॥ ५ ॥ मौलेमौलिमपाकरोत् श्रुतियुगात्स कुंझले कंठतो । निष्कं हार
मुरुस्थलाच्च सहसैवांसध्यादंगदे ॥ चक्री पाणियुगाच वीरवलये मुशवलीमंगुली-वर्गानारमिव प्रशांतहृदयो वैराग्यनागित्यथ ॥६॥ फाल्गुने मासि निःपत्र-फलपुष्पमिव बुमं ॥ व्यलंकारं वपुर्वीक्ष्य । स मनस्येवमस्मरत् ।। ७ || कायन्नित्तिरियं जूषा-वर्णविजित्तिचित्रिता ॥ अनित्यताजल क्लिन्ना । पतत्यंतरसारतः ॥ ॥ अहो शरीरिणां मोदः । शरीरस्यास्य कु. स्त्यजः॥ रुक् समीरचलत्पक्व-पत्रस्येव पतिष्यतः ॥ ए॥ त्वगियं देहिनां सारं । शरीरे साप्यहार्नेशं ॥ लिप्तापि चंदनरसैः । पिबलत्वं न मुंचति ॥ १७॥ यत्कृते कुरुते लोकः।। पापं कर्मणेरितः ॥ तदेहं नलिनीपत्र-स्थितबिंऽचलाचलं ॥ ११ ॥ संसारखाले धुगधे । ॥३ शृंगाररसपिविले ॥ जानंतोऽपि निमऊंति । ग शूकरवऊनाः॥१२॥ षष्टिवर्षसहस्राणि । ब्रामं ब्रामं धरातले ॥ कलेवरस्यास्य कृते । घिधिक कृतं मयाऽकृतं ॥ १३ ॥ धन्यो बाहु
॥
For Private And Personal use only