________________
Shun Mahavir Jain Aradhana Kendra
www.kobatirthora
Acharya Shin Ka
Gyanmandir
शत्रुजय तरंगितः ॥ ए॥ करामास्थानशालासु । कणं बालासु सालसः ॥ विलासलालसः किंचि- माहा
त् । प्रीतिमाप शनैर्नृपः ॥ ए३ ॥ वन्यवारणवत्स्वैरं । स्ववनेऽथ वेशावृतः॥ स वनेन सुखं । ॥३५६॥ प्राप । स वने सरसि स्थितः ॥ ए ॥ सहेलानिमहेलानि-र्भदे लालितमानसः ॥ स क
दाचित् श्रियो गेहे । स्वदेहे नूषणान्यधात् ।। ए ॥ स हंसवत् सहसासु । हंसयानाबलायुतः ॥ तरंगिणीषु रंगेण । तरन्नंगेन विद्युते ॥ ए६ ॥ कदाचिञ्चित्तजन्मान्नः। सुरनौ स सुनूरुहे ॥ सर्वांगपुष्पालरणः । शुशुने शुनकानने ॥ ए ॥ कदाचिक्षाजिकेलीषु । वाजिकेलीषु विश्वराट् ॥ कदैवि रथयानायै-रथयानादिगर्जनैः ॥ ए ॥ संगीतके क्वचिजीतः । क्वचित्काव्ये सुवर्णितः ॥ आकर्णितः क्वचिन्नाट्ये- शुन्नत्सर्वरसाश्रयः ॥ एए ॥ स कणं क्षणदाकांत-कांतवक्त्रांतजातया ॥ कात्योदजीवयत्कामं । कामं कांताकृतालयं ॥ १० ॥ सुखसौहित्यत्तृत्स्वांत । इत्यनंतरसाश्रयः ॥ रसांतराः प्रजाः पुण्यैः । सोऽस्तकालमपालयत्
॥३५६॥ * ॥१॥ अथान्यदा मुदा स्नाना-वदातो त्नरतेश्वरः ॥ सर्वांगनूषणधरो । दर्पणागारमाविशत्
॥ २॥ स्वप्रमाणेऽत्र सबाणो-ल्लिखिते रत्नदर्पणे ॥ स तत्रालोकयषं । लीलालसतया तया
For Private And Personal use only