________________
Acharya Shri Kallassagar
www.kobatirtm.org
San Mahavir Jain Aradhana Kendre
Gyanmandir
शत्रंजय
माहाण
मनः शैला-उत्ततार धराधवः ।। २ ॥ सशोकजनमुक्ताश्रु-विरजस्का सृजन महीं ॥ विर- - जाः स महानायो । विनीतामासदत्क्रमात् ।। ७३ ॥ न रेमे तन्मतिर्माते । नोदात्ते कविता
रसे ॥ नान्निरामासु रामासु । दीपिकास्वप्यदीपिका ॥ ४ ॥ नानंदो नंदनेष्वस्य । नंदनेऽपि न चंदने ॥ मनोहारिणि नोहारे । नाहारे न च वारिणि ॥ ४ ॥ आसने शयने याने । वित्ने कृत्येऽखिलेऽखिलाः॥ ध्यायंतं विभुमेवापि । स्वविभुं सचिवा जगुः ॥ ६ ॥ यः स्नापितः सुरैर्मेरौ । यमीक्ष्वाकुः श्रितोऽन्वयः ॥ येनादर्शि नृपाचारो । यस्मै तुष्यति सत्प्रजाः ॥ ॥ यस्मादाविरो । यस्य चारित्रमुज्ज्वलं ।। स्थिति यस्मिन् व्यधाद् झानं । शोचनीयः कथं स हि ॥ ॥ स स्तुत्यः परमः स्वामी । तं सदार्चयन क्तितः ॥ नाश्रवान् नव तेन त्वं । तस्मै चित्तं नियोजय ॥ Gए ॥ चिंतयाप्तं ततो बोधं । तस्याश्रय गुणावलीं ॥ तस्मिन् मोदं च मा धेहि । यो लीनः परमे पदे ॥ ए
इत्याकर्ण्य कथंचित्सो-मुचचोकं सुदारुणं ॥ प्रावर्त्तत च चक्रीशो । राज्यव्यापारकर्मलि ॥ १ ॥ शनैः शनैरस्तशोकः । समं विश्वस्तमानुषैः ॥ सौधोत्संगे कणं रंगे-रितस्तुंगे
॥३५॥
For Private And Personal use only