________________
Shun Mahalin Aradhana Kendra
Acharya Shn Katassagarsen Gyanmandar
झावजय
मादा०
॥३५॥
अथापसृत्य पुरतो । मणिपीठेऽष्टमंगलीं ॥ लिलेख तंडुलैः शुरैः। फलालिं चामुचनतः॥3 ततो मंगलदीपेन । सममारात्रिकं व्यधात् ॥ सर्वतोऽपि तमःसंघं । दीपन्नानिहरनिव ॥३॥ अथ नक्तित्नरेणोच्चै-रुल्लसद्धोमन्नांचितं ।। हर्षाश्रुमुक्तावासूत्रं । हारमेवमकल्पयत् ॥४॥ स्वामिस्त्रिजगदाधार । धर्मोक्षारधरामिमां ।। मुक्त्वा स्वःश्वभ्रयोः सीमां । लोकाग्रं पुर्गमं गतः ॥ ५ ॥ त्रिलोकीं यद्यपि स्वामि-स्त्यक्त्वाशु गतवानसि ॥ सा तथापि बलाञ्चित्ते । नवंतं ध्यास्यति स्फुटं ॥ ६ ॥ चेद्ध्यानरज्जुमालंब्य । मादृशा दूरगा अपि ॥ त्वदीयसंनिधावेव । तत् कथं प्रथमं गतः ॥ ७७ ॥ सहसैव यथा मुक्त्वा । निःशरण्यानिहैव नः ॥ यातोऽसि तन्मायासी-श्चित्ताद्यावत्त्वदंतिके ॥ ७० ॥ इत्यसावादिना ते । स्तुत्वा नत्वा परानपि ।। अर्हतो नरतो नक्क्या-ऽस्तवीत्रयोक्तियुक्तिन्निः ॥ ॥
अथ कालोत्यसत्वेन्यो । मनुष्येन्योऽत्र रत्नजे ॥ नूयान्माशातनेत्येषो-ऽचिनजिरितॄ- गूनन्ति ॥ ७० ॥ योजनांते योजनांते । दंझरत्नेन चक्रिराट् ॥ चकाराष्टौ पदान्यस्मात् । ख्यातः सोऽटापदो गिरिः॥ १॥ विधाय कृत्यमित्येयो । देहशेषः स दुःखनृत् ॥ मुक्त्वा तत्र
॥३५॥
For Private And Personal use only