SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥३५३॥ जासनस्थिताः ॥ ६० ॥ स्वस्वमानांकवर्णाढ्या-श्चतुर्विशतिरहतां ॥ देवनदेऽलवंस्तत्र । मू- नयो मणिरत्नजाः ॥ ६१ ॥ त्रत्रयं तऽपरि । प्रत्येकमपि चामरे ॥ यदा आराधकाश्चान्ये। जझिरे किंनरा ध्वजाः ॥ ६ ॥ बंधूनां पूर्वजानां च । नगिन्योरपि लावतः ॥ मूर्तीरकारयचक्री । नक्तिप्रह्वां निजामपि ॥ ६३ ॥ चैत्यात्परितश्चैत्य-माः कल्पद्रुमा अपि ॥ सरांसि दीर्घिका वाप्यो । मगश्चासन्महोन्नताः ॥ ६५ ॥ चैत्यावहिः स्तूपमेकं । विनोरुन्चमकारयत् ॥ बंधूनामपि चान्येषां । तत्पुरो मणिसंचयैः ॥ ६५ ॥ परितो लोहपुरुषा । दुर्नेद्या नूचरोचयैः ।। अधिष्टातृसुराश्वासन । तत्र श्रीनरताझया ॥६६॥ एवं सिंहनिषद्याख्यं । प्रासाद विधिवन्नृपः॥ काराप्याथ यतिवातैः । प्रत्यतिष्टिपउत्सवात् ॥६॥ ततः शुचिः श्वेतवासाः। प्रासादांतर्वि वेश सः ॥ कृत्वा नैषेधिकी चक्री । त्रि-मादक्षिणयच्च तं ॥६॥ प्रतिमास्ता जलैः पुण्यैः । संस्नाप्य भरतेश्वरः ॥ ममा मृवासोनी-रविमुत्तेजयन्निव ॥ ६॥ सुगंधी- नूतसज्ज्योत्स्ना-निचयैरिव चंदनैः ॥ सिलेप ताश्चक्रवर्ती । यशोन्निरिव मेदिनीं ॥ ७० ॥ ततः सुगंधिनिश्चित्रै-नत्यानर्च स ताः सुमैः ॥ ददाह धूपं कस्तूरी-वल्लरी रचयन्निव ॥१॥ 11 ॥३५३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy