________________
Shun Mahalin Aradhana Kendra
Acharya Shn Katassagarsen Gyanmandar
माहा
॥३४
॥
शत्रंजय इसम्यक्त्वशालिनः ॥ १५ ॥ श्राहीलकाः पंच सार्धा-चतुःसहस्रसंयुताः ॥ प्रनोराकेवलो.
त्पत्ते-रजायंत स्वबोधिताः ॥ २० ॥ सुख ॥ पालयित्वा व्रतात्पूर्व-सद त्रिजगतां गुरुः ॥ जानन स्वमोक्षकालं स । प्रापाष्टापदपर्वतं ॥ १ ॥ तत्र शुप्रदेशेऽसौ । सहस्रैर्दशन्तिः समं ॥ मुनितिर्जगतामीशो-ऽनशनं प्रत्यपद्यत ॥ २२ ॥ अयोद्यानपतिः शीघ्रं । गत्वा नरतनूभुजे ॥ तत्सर्वं कथयामास । रुकंगेऽस्फुटाकरं ॥ २३ ॥ नरतोऽपि तश्रावस्त्रं । विभुमा
कार्य दुःखितः ॥ विना यानपरीवारौ । पादान्यामचलद् धुतं ॥ २५ ॥ पृष्टानुधाविनां दूर40 मपि मुंचन्महीधवः ।। वर्षनश्रणि निनुतं । कंटकायैरपीमितः॥ २५॥ तणावस्थांगनावर्ग
सहितः शोकसंगतः ॥ सहसाष्टापदं शैल-मारुरोहोचवेश्मवत् ॥ २६ ॥ युएम ॥ पर्यंकासनसंस्थानं । रूइसर्वैश्यिाश्रवं ॥ प्रभुमालोक्य जरतो-ऽनमदश्रुजलप्लुतः ॥ २७॥ स्वर्नाथा अप्यथान्येयुः । सर्वेऽपि चलितासनाः॥ प्रदक्षिणीकृत्य विभुं । नेमुश्चोच्चशुचाकुलाः ॥२॥ एकोनाया नवत्यां च । शेषपकेषु सत्वथ ॥ सुखमःखमारस्या-वसर्पिण्यां जगद्गुरुः ॥ ॥ ॥ माघकृष्णत्रयोदश्यां । पूर्वाह्नेऽजीचिगे विधौ ॥ पर्यंकासनगः स्थूल-कायवाञ्चि
॥३४॥
For Private And Personal use only