________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1131011
www.kobatirth.org
योगमुक् ॥ ३०॥ सूक्ष्मेण काययोगेन । रुध्ध्वा योगं च बादरं ॥ सूक्ष्मक्रियं नाम शुक्लध्यानमा तृतीयकं ॥ ३१ ॥ ॥ अथ सूक्ष्मतनूयोग - मयोन्निक्रियं तथा ॥ तुर्यमासाद्य सद्ध्यानं । विभुर्लोकाग्रमासदत् || ३२ || बाहुबल्यादयस्तेऽपि । ध्यानांतर मनुश्रिताः || मुनयो विधिवत्प्रापुः । कणेन पदमव्ययं ॥ ३३ ॥ नारकालामपि सुखं । तदोद्योतो जगत्रये ।। बनूव स्वामिनिर्वाण - कल्याणादचिरेण च ॥ ३४ ॥ पंचत्वात् पंचमीं प्राप्तं । गतिं वीक्ष्य विभुं नृपः ॥ अपारदुःखसंजारा-न्मूर्द्वितो न्यपतत् क्षितौ || ३५ || तातो जगयत्राता । बाहुबल्यादयोऽनुजाः ॥ स्वसारौ ब्राह्मी सुंदर्यौ । पुंमरीकादयः सुताः ॥ ३६ ॥ श्रेयांसाद्याश्च नप्तारो | हत्वा कर्महिषोऽखिलान् । ययुर्लोकाग्रमद्यापि । जीवामि प्रियजीवितः ॥ ३७ ॥
इत्याकंदपरं भूपं । दृष्ट्वा संक्रंदनः शुचा ॥ चकार रुदितं तञ्च | संक्रंदनमभूत्ततः ॥३८॥ || अनुसंकंदनं चान्ये । चक्रं स्त्रिदिवौकसः || तीक्ष्य भरतोऽप्यासी- दो रोदनकर्मणि ॥ ३८ ॥ शोकग्रंथिविनेदाय । पूर्वादृष्टस्तदाद्ययं ॥ रोदनव्यवहारोऽनू-ल्लो केह
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
:मादा०
॥ ३५० ॥