________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय रोमि किं ॥ ॥ व्याजहार ततः शको । गुणोत्तरवतां ननु । साधर्मिकाणां श्राज्ञानां । दे-
Madहि दानं महीश्वर ॥ ५ ॥ संक्रंदनोक्तं नाना-ऽप्रतिषिई निशम्य तत् ॥ प्राप्तायोध्यः स ता. ॥३४॥ न नक्क्या । नोजयामास नित्यशः ॥ १० ॥ मुग्धत्वाबहुशः प्राप्तान । वीक्ष्य सूदा जगुर्नुपं
॥ श्राक्षश्राइविचारो हि । स्वामिनास्मानिराप्यते ॥ ११ ॥ श्रुत्वेति चक्री श्राक्षानां । कंठे रेखात्रयं व्यधात् ॥ रत्नत्रयस्य काकिण्या-निशानं दक्षिणोत्तरं ॥१२॥ जितो जवान वर्तते नी-स्ततो मा हन मा इन ॥ इति प्रतिप्रातरेव । चक्री तान् स्वमवीवदत् ॥१३॥ तदाक
ये विचारेणा-मुंचच्चक्री प्रमादतां ॥ रेखात्रयांकास्ते जग्मु-महिनाख्यां च नूतले ॥१४॥ अद्यतिश्राधर्म-गुणराशिकरं बितां ॥ चक्रवर्ती श्रावकांस्तां-श्चतुर्वेदीमपाठयत् ॥ १५ ॥ धर्म व नगवतो । जरतादप्ययं क्रमः ॥ सधर्मवत्सलत्वाख्यो । ववृते तत्प्रनृत्यपि ॥१६॥
इतश्च वृषनस्वामी । विहरन वसुधातलं ॥ चतुर्विधस्य संघस्य । स्थापनामित्यपूरयत् ॥ १७ ॥ पंचाशीतिसहस्राणि । लदं साईशतानि षट् । परिवारेऽनवन् सर्वे । मुनयस्त्रिजगद्गुरोः ॥ १७ ॥ लदत्रयं तु साध्वीनां । श्राक्ष लक्षात्रयं तथा ॥ सपंचाशतसहस्रं च । शु
॥३४॥
For Private And Personal use only