________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३४७ ॥
www.kobatirth.org
पष्टः सर्गः प्रारज्यते
योऽनंतोऽव्यक्तमूर्त्तिर्जगदखिखनवत्रा विनूतार्थमुक्तः । सर्वज्ञः सर्वदर्शी सकलजननतः संस्तुतः साधुसंधैः ॥ प्रकोषः कीलकर्मा वचनपश्रमतिक्रम्य यो दूरवर्ती । स श्रीमानादिना - स्तव दिशतु सदा मंगलं पुण्यलभ्यः ॥ १ ॥ कर्णामृतमयो शक्रा - कर्णयास्यैव चक्रिणः ॥ चरितं चारु निर्वाण-समारोहण संगतं ॥ २ ॥ अथ सोमयशोमुख्यान् । सत्कृतान् देशदानतः ॥ कथंचिह्नरतश्चक्री | विससर्ज सुवत्सलः ॥ ३ ॥ सन्मान्य सकलं संघं । जोजनाबादनादिनिः ॥ स्वीचकार महीनारं । भुजाभ्यां जरताधिपः || ४ || विहरन् जगवानष्टापदाौ समवासरत् ॥ ज्ञात्वोद्यानपतेश्चक्री । विवदिषुरश्रागमत् ॥ ५ ॥ श्रीसर्वज्ञमुखांनोजात् । श्रुत्वा दानफलं महत् || जगाद चक्री महानं । गृह्णतु श्रमणा श्रमी ॥ ६ ॥ मुनीनां राजविंको न । निरवद्योऽपि कल्पते ॥ कृतं तदर्थापनया - प्युवाचेति जगद्गुरुः ॥ ७ ॥ जगौपुनर्महीनेता | स्वामिन पात्रं महान् मुनिः ॥ यदेतस्यापि नो दानं । कल्पते तत् क
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण्
॥ ३४७ ॥