________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Katassagaran Gyanmande
शत्रंजय
।।३४६॥
मुच्चरनिः पुरो गतैः ॥ गायन्निायनाम-रागरंगपवित्रितं ॥ ७० ॥ नचारिणीनिर्धवलान् । माहा कुलस्त्रीनिश्च पृष्टतः ॥ गणनृभिः पुरस्ताच्च । संगतः सुकृतैरिव ॥ १ ॥ अनुव्रजन सर्वशो-2 ना-संगतं देवतालयं ॥ प्रविवेश पुरी चक्री । समं संघसुरासुरैः ॥ ७ ॥ निशिक्षितक॥ पुरांतर्मुख्यचैत्येषु । नत्वा श्रीप्रश्रमं प्रभुं ॥ नृपेशोऽगानिजावासं । प्रणिधाय गुरूनपि ॥३॥ आत्मादेहमिवेंपुरभ्रमिव वार्मेघ यथा स्वःपतिः । स्वर्ग यदहर्ननोमणिरिव स्वयं कवित्वं यश्रा ॥ चैत्यं देव श्वोज्ज्वलं परिमलः पुष्पं यया सगुणः। कुख्यं वा नरतः कृतोत्सवमसौ | प्रासादमाशिश्रियत् ॥ ७ ॥ यदास्ते वितिनायकाश्च खचराः श्रेष्ट्यादयश्चापरे ॥ सौधोसंगगचंरत्नकिरणस्फुर्जन्मुखेंदूज्ज्वलं ॥ हाराधारसुमौक्तिकोडुकलितं तं चक्रपाणिं मुदा । नेमुः केभकृते निजस्य नितरां शक्र सुरौघा श्व ।। ५ ॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीयश्रीशजयमाहात्म्ये
॥३४६॥ श्रीनरततीर्थयात्रातीोहारवर्णनो नाम पंचमः सर्गः
समातः ॥ श्रीरस्तु ॥
For
And Personal
l y