________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥३४३॥
जिरथैर्घनैः ॥ रत्नैईव्यैः स सन्मान्य । शक्तिसिंहं व्यसर्जयत् ॥ ७ ॥ शक्तिसिंहोऽपि पुण्या- नु-बंधिपुण्यं प्रकाशयन् ॥ सुराष्ट्रावासिनो लोकान् । पातिस्माराधयन् जिनं ॥ ॥ ___ततोऽबुंदगिरौ गत्वा । नवनूतन्नविष्यतां ॥ प्रासादानहतां चक्री । गुर्वाज्ञानिरचीकरत् ॥ ॥ सर्वत्र जरतश्चक्री। बातृव्यान प्राप्य हर्षितः ॥ समागतान स्वस्वदेशा-दानैरप्रीणयद घनं ॥ ७॥ प्रयाणैरनवचिन्नै-स्ततः स पथि संचरन् ॥ नमस्यन् सर्वतीर्थानि ।
स्थाने स्थाने कृतोत्सवं ॥ ५१ ॥ नरन् दीनसंघातं । पूजयंश्च मुनीनपि ॥ आशिषः सर्वतो - गृह्णन् । मगधं देशमासदत् ॥ ५२ ॥ ॥ तत्रापि मागधो नाम्ना । ब्रातृव्यो मगधांगजः
॥ चक्रिणः सन्मुखमगा-उत्सवैः सर्वहिनिः ॥ ५३ ॥ नरतोऽपि निजस्याग्रे । तमध्यारोइयत्रतं ॥ वारणेनास्कर श्वा-रुणं स्वरयमंदिरे ॥ ४ ॥ नलसन्मंगलाराव-मुखरं प्रोच्चलध्ध्वजं । स विवेश विशामीशः । पुरं राजगृहं ततः ॥ ५५ ॥ प्रतिगृह्याथ तस्यैवं । सत्क्रि- यांनोजनादिकां ॥ चक्री वैनारकगिरौ । तीर्थयात्रार्थमुद्ययौ ॥ ५६ ॥ तत्राप्यसौ वाईकिना । महावीरस्य मंदिरं ॥ नाविनः कारयामास । शत्रुजयगिरा विव ॥ ५७ ॥ शत्रुजयोजयंता
॥३४३॥
For Private And Personal use only