SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा शानंजय ॥ सुराष्ट्रायाः समो देशः । सर्वतीर्थमयो न हि ॥ ३६ ॥ निर्धना ये सुराष्ट्रायां । निःपुण्या- श्च स्वकर्मतः ॥ तेषां नवत्रयं मन्ये । निःफलं दुःखन्नाजिनां ॥ ३७ ॥ ये सुराष्ट्रावासिनोऽ॥३४॥ पि । परराष्ट्रकृतस्पृहाः ॥ ते तु संत्यज्य कल्पहुं । धत्तूरककृताग्रहाः ॥ ३० ॥ हत्यादिदोषै निर्मुक्ता । न ये देशेऽत्र मानवाः ॥ शुद्ध्यंति ते कथं त्वन्य-तीर्थेषु तपसापि हि ॥ ३५ ॥ न पुनिवनयं ह्यत्र । न देशे पापसंचयः ॥ न कूटबुनि शेहः । सार्जवः सकलो जनः ॥ ॥ ४० ॥ नन्चरनिति नूनायो । विधायाश्र प्रदक्षिणां ॥ शत्रुजय दिनैः कैश्चि-दानंदपुरमाप्तवान ॥४१॥ अथाढूय शक्तिसिंहं । पार्थे समुपावेशयत् ॥ चकी तस्य च नम्रस्य । पृष्टे पाशिमदान्मुदा ॥ ४ ॥ नवाच च त्वया वत्स । स्थेयमत्र मदाझया ॥ कुर्याः साम्राज्यमाप नो । रहां तीर्थक्ष्यस्य च ॥ ४३ ॥ पावित्र्यातीर्थनूतायाः । सुराष्ट्रायास्त्वमीश्वरः ॥ याइन्येया न्योऽपि धन्यस्तत् । पूज्यः शेषैर्नृपैरसि ॥ ४ ॥ शत्रुजयं सेवसे यत् । तत् तातं हि निषे- वसे ॥ तातेनाधिष्टितं यच्च । तत्तीर्थ तातसन्निनं ।। ४५ ॥ इत्युदीर्य ददौ तस्मै । उत्रध्यमिलापतिः ॥ तीर्थक्ष्यस्य शास्ताय-मित्यन्निज्ञानकारणं ॥५६॥ हारादिनिरलंकारै-गजवा ॥३४॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy