________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३४४॥
www.kobatirth.org
ख्ये । सम्मेताख्ये च सानुनि ॥ वैज्जारस्यानवंस्तत्र । प्रासादाः श्रीमदर्दतां ||८|| तीर्थ तत्रापि संस्थाप्य । चक्रीत्थं सर्वपापहृत् ॥ पूजनोत्सवदानाथं । पूर्ववन्निरमापयत् ॥ ५८ ॥ चक्रिशक्रश्रियो नित्यं । किंकर्यः स्युर्गृहांगणे || मुक्तिसौख्यं न दूरेऽपि । वैभारगिरियायिनां ।। ६० ।। रुष्णाद्यनर्थहरणं । तरणं जववारिधेः । वैजार गिरितीर्थं तद् । बहुतीर्थफलप्रदं ॥ ॥ ६१ ॥ विधाय कृत्यमखिलं । योग्यं संघपतिरिति । व्यसर्जयन्मागधेशं । चक्री मार्गानुयायिनं ॥ ६२ ॥ कुर्वन् प्रयाणं जरतः । समं संघसुरासुरैः || दिनैः कैश्चिदथ प्राप । सम्मेतशिखरं महत् ॥ ६३ ॥ तत्रापि विंशतेस्तीर्थ - कृतां प्रासादपंक्तयः || आदेशाच्चक्रिणोऽनूवन् | कृता वकिना क्षणात् ॥ ६४ ॥ पूर्ववत्पूजयित्वा च । जिनान् गणधरान् मुनीन् ॥ वांबागम । ददौ दानं धराधिपः ॥ ६५ ॥ सम्मेतशिखरं तीर्थं । सर्वकल्मषजेदकं ॥ एकदा पूजितं यच्च । पदं दत्ते परात्परं ॥ ६६ ॥ तत्राष्टौ दिवसान् स्थित्वा । पवित्रेऽहनि चक्रनृत् ॥ पुरीं निजामतिस्मृत्य । चचालांचलसहलः ॥ ६७ ॥ दिनैः कतिपयैरेवं । संसरन नरताधिपः ॥ अयोध्यासविधोद्यानं । प्राप नंदनसन्निनं ॥ ६८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
महा०
॥ ३४४॥