________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३३५ ॥
www.kobatirth.org
चित्रमिव ॥ ६० ॥ रसज्ञयैकया किंचित् । पार्यते वक्तुमस्य न । इतीव शक्तिसिंहं स । तुख्यं तद्दर्णने जगौ ॥ ६१ ॥ मेरुमें न मनोह्लादी । वंध्यो विध्याचलः खलु ॥ मुधादिमादिः सधीची नावं नास्य यतः श्रयेत् ॥ ६२ ॥ क्रीमरौलो ह्ययं लक्ष्म्या । महासिद्धिनिकेतनं ॥ रत्नानि रसकूप्यश्च । कल्पवृक्षा इदैव यत् || ६३ ||
श्रयंसमवसरण - श्रियं जजति सर्वतः ॥ मध्ये चैत्यडुसंकाशं । मुख्यं शृगमिदं यतः ॥ ॥ ६५ ॥ परितः पर्वता एते । जर्जते शीलमालतां || चतुर्दिक्षु चतुर्द्वारा । ऊरन्निरिलीधराः ॥ ६६ ॥ नित्यारीएयपि सत्वानि । यहसंतीह मित्रवत् ॥ लित्यन्योऽन्यमेतानि । मुक्तवैराणि चानिशं ॥ ६७ ॥ किं ॥ पश्यतः पर्वतममुं । यन्मे चित्तं प्रमोदते ॥ जाने ततस्तमोमुक्त - मेतदासीद्दशेषतः ॥ ६८ ॥ इत्युक्त्वा विरते चक्रि - एयवोचन्नामयन शि रः ॥ शक्तिसिंहः प्रतिध्वानै- ध्वनयन कंदरा श्रपि ॥ ६५ ॥ स्वामिन् शत्रुंजय गिरे - रैवतारियं जिनैः । कथितः पंचमं शृगं । पंचमज्ञानदायकं ॥ ७० ॥ आद्ये धनुःशतं दुःख - माख्ये तदूहियोजनी ॥ दश तृतीये तुर्ये च । योजनान्यथ षोडश ॥ ७१ ॥ विंशतिः सुखमाख्ये
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ३३५ ॥