________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥३३॥
वेद्यवेदकन्नेदैक-शून्यता त्वत्प्रसादतः ॥ ४ ॥ नाश्रयेऽन्यहिलो किंचि-द्याचे त्वामेतदेव
दिमाहा ॥ समुल्लसतु मच्चिने । त्वत्प्रसादात्परं महः ॥ ५० ।। श्रोत्रपेयामृतं स्तोत्र-मेतयः सुकृती पठेत् ।। त्रिकालं यादवाधीश । स नवेत्त्वत्स्वरूपवित् ॥ ५१ ॥ करोत्करो नन्नोरत्न-चंसू. रह दीप्यते ॥ यावत्नावत् वितौ देव । संस्तवस्तव नंदतात् ॥७॥
इति स्तुत्वा महीनायोः। नेमिनाथं मुदानमत् ।। नामयन् कर्मसंज्ञार-मपि साई स्ववर्मणा ॥ ५३ ॥ गुरुन्नक्तिपवित्रांग-स्ततो जरतनूपतिः ॥ ददावर्धिजने दानं । निदानं स्वगसंपदः ॥ ५५ ॥ बुभुजे सारमाहारं । परिवारयुतस्ततः ॥ षट्खेमनरताधीशो। निदशै कणमेव च ॥ ५५ ॥ तमोरूपेयमिति तां । निशामिश्यिमुइयां ॥ विवेकदीपस्तञ्चित्ते । निर वासयज्लसन् ॥ ५६ ॥ किंचिन्मुकुलिते वीक्ष्य । नेत्रे कुवलये नृपः ॥ शुझांबुनिरसिंचञ्च । ते बनूवतुरुयते ॥ ५७ ॥ अंतरंगस्फुरइंग-वर्णिकां दर्शयन्निव ॥ मुखरंगाय तांबूल-माददे व ॥३३॥ सुधाविभुः ॥ ५० ॥ स ययौ दानशालायां । यवन दारिद्यदंतिषु ॥ दानमर्धिष्वथो बाढं। पागिपंचास्यसंनवं ॥ एए ॥ वÉधनैश्वित्रयंती । रत्नजै रोदसीमपि ॥ शोलामरयापश्यत् ॥
For Private And Personal use only