________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥३३३॥
0"
निरंजनं ॥ विदति परमार्थेन । देव त्वां तत्ववेदिनः ।। ३७ ॥ अजिह्मपरमब्रह्म-मयस्तेजश्च- यस्तव ॥ किं सर्वगोऽपि मे मोह-तमो हरति न प्रनो ॥३॥ नवग्रीष्मन्नवस्ताप-व्यापः स्यादेव देहिनां ॥ तदा यदा चिदानंद-चंस्त्वमसि दरग-॥४०॥ शन्यता स्वपने देव । जागरेऽनल्पकल्पनाः ॥ एतदृध्यातिगं किंचि-इंदति त्वत्पदं बुवाः ॥४१॥ त्वयि ध्येये व्रजेद्ध्याता । ध्यानं च विलयं विनो ॥ अतो बहिर्मुखा लोका । विमुखास्तव चिंतने ॥ ४ ॥ ये तु तत्वविदो देव । कल्पनातीतचेतसः॥ध्येयादित्रिकन्नेदास्ते । न विदंपि मनागपि ॥५॥ इदं ध्येयमिदं ध्यान-महं ध्यातेति धीनवेत् ॥ तेषां येषामुदासीन-पदासीनं मनो न हि ॥ ॥४४॥ यस्त्यक्तकर्मा निःसंगो । नित्यतृप्तो निरंजनः॥ सदानंदमयः स त्वं । त्वं स एवेति मन्मतिः ॥ ५ ॥ विपके च स्वपके च । मूर्खे चैव विचकणे ॥ श्खे सुखे समस्यांता। नाथ त्वदिनो जनाः ॥ ४६॥ किं तेन तपसा तेन । श्रुतेन विनयेन वा ॥ जपेन तेन किं येन । नाथ त्वं नोपलक्ष्यसे ।। ४७ ॥ पापकर्मकृतोन्माथ । नाथ तत्कुरु येन मे ॥ स्वल्पीनवंति संकल्पा । विषयग्रहगोचराः ॥ ४॥ परानंदहदि मेऽस्तु । निमग्नस्य जगत्प्रनो ॥
॥३३३॥
For Private And Personal use only