________________
Shirt Mahalin Aradhana Kendra
www.kobatirn.org
Acharya Sh kalaga
yanmandit
शत्रंजय
माहाण
॥३३॥
विह्वलं स्मरतापतः ॥ शांतिमेति यदि स्वांतं । त्वद्ध्यानामृतमज्जनात् ॥ २ ॥ जातु किं जंतवो यांति । क्रोधकराध्वना विनो। शमैकसारं त्वन्मार्ग । मार्गयेत यदि कणं ॥ २॥ मधुना स्पर्दिनानेना-ध्वना ध्यानं धुनाति ते ॥ अनाहतेन नादेन । जिन कर्माणि योगिनां ॥ ॥ ३० ॥ पार्थिव्यादिस्फुरत्यंच-पिंमस्थध्यानधारणाः ॥ अन्यस्यति तवाधीश । परज्ञानाय योगिनः॥ ३१ ॥ ययोपदेशं चक्रांत-रहडिंबादियोजनात् ॥ ध्यायति त्वां महात्मानः । पदस्थध्यानसिध्ये ॥ ३२॥
रागषविनिर्मुक्तं । योगयुक्तं निराश्रयं ॥ निर्घातितस्फुरदाति-कर्माणं करुणापरं ॥३३॥ श्रात्मानं केवलालोक-लोकालोकावलोकिनं ॥ध्यायेद्यस्त्वन्मयत्वेन। स स्यापस्थविन्मुनिः ॥ ३४ ॥ ॥ नानाश्रुतिविचारं स्या-दैक्यश्रुतिविचारकं ॥ सूक्ष्म क्रियान्निधं चैव। समुचिनक्रियं तथा ॥ ३५ ॥ इति मत्वात्मसंवेदात् । शुक्लं ध्यानं चतुर्विधं ॥ योगिनो गतरूपं त्वा-मंतः पश्यंति चिन्मयं ॥ ३६ ॥ युग्छ ।नानाध्यानैः पुरा देव । येन ध्यातोऽसि चेतसा ॥ क्रमेणात्मानमाविश्य । तन्मारयसि चारु तत् ॥ ३७॥ निराकारं निराधारं । निराहारं
For Private And Personal use only