________________
Acharya Sh Kong
Shin Maha
www.kobatirtm.org
Gyanmandi
Jain Aradhana Kendra
शत्रुजय
मादा
अग्राहमहमिकया । स्पर्धमानाः परस्परं । अपूजयन्नेमिनायं। देवाः शक्त्याहृतैः सुमैः॥ ॥ १७ ॥ सुस्नातो नरतः कुंके । गजेंऽपदनामनि ॥ बिन्नौते वासस। च । नेमिनाश्रमपूजयत् ॥ १७ ॥ पूर्वोक्तेनैव विधिना । चक्री नीराजनां विनोः॥सम मंगलदीपेनो-तारयामास दक्षिणं ॥ १५ ॥ अमांतां दर्षसंपत्ति-मुकिरनिव चक्रनुत् ॥ जिनांही दत्तदृष्टिः सन् । स्तोतुमेवमुपाक्रमत् ॥ २०॥श्रीशैवेय जयामेय-गुणरत्नमहोदधे ॥ जयापारकपाधार । स्फारसंसारतारक ॥१॥ श्रीमन्नेमिजिन स्वामिन् । सहजेनात्मतेजसा । तमोमग्नं नवोहिग्नं । मामुइर कृपापर ॥ २२॥ रागादयोऽरयो देव । ये पुरा निर्जितास्त्वया ॥ त एव त्वधिरोधेन । बाधते मां त्वदाश्रयं ॥ २३ ॥ सर्वनावैकसामान्य-मौदासिन्यमिहाश्रयन् ॥ त्वं चेउपेक्षसे तत्ते । कुतः सुस्वामिता मता ॥ २४ ॥ नदेति न मुदे याव-वन्मयं चिन्मयं महः ॥ स्वामिन्मोदतमस्ताव-चित्तांतर्जायतेंगिनां ॥ २५ ॥ संसारसागरस्यांत-मोहावतें गतः प्रजो ॥ कदा मात्रनवद्ध्यान-यानपात्रमहं श्रये ॥ २६ ॥ अहो मदोश्तं चित्तं । सदाकृतकदाग्रहं ॥ तथा प्रसीद विश्वेश । यथा सीदति न क्वचित् ॥ २७॥ तृष्णया तरलं स्वामिन्
For Private And Personal use only