________________
Acharya Sh
atasagar
Gyantander
शत्रुजय
मादा
॥३३॥
॥ ६ ॥ रंगाय नानवऊंगा। कीरोदः कोदनृन्नहि ॥ यदंबुनः पुरोऽहोदं । नाचोदकधरं यतः ॥६॥ दर्शनाकर्णनस्पर्शात् । सेवनाद्यत्फलं नवेत् ॥ तीर्थेष्वन्येषु तत्स्याञ्च । तत्कुंमांबुजिनार्चनात् ॥ ७॥ बुधाः सुधाकुंममिति । वर्णयंति मुधैव तत् ॥ दत्तेऽजरामरपद-मिदमेव पराणि न ॥ ॥ दिव्यतीर्थजलैयुक्तं । मुक्तं दोषैर्वनूव तत् ॥ यत्पयःस्पर्शतो व्याधि-राधिश्च ब्रजति क्षयं ॥ ए॥ नागेश्णा धरण-नाम्ना नेमौ सुन्नक्तितः॥ चके यानाहिना । कात्कृति निर्जरां दधत् ॥ १० ॥ हृदिनीहृदलहन्यो । यत्र पुण्यं पयो व्रजत् ॥ तच्च नाना नागकर-मिति ख्यातिं ययौ भुवि ॥११॥ ततोऽपि चमरेण । विनौ नक्तिं वितन्वता ॥ बाहनेन मयूरेण । स्वकुंभमकरोन्महत् ॥ १२॥ मयूरपादाक्रमणा-निर्ययुनिर्जराणि यत् ॥ मायूरनि:रमिति । तन्नाम्ना भुवि पप्रथे ॥ १३ ॥ चंसूर्यादिकुंमानां। प्रनावो वचनातिगः॥ यत्पयःस्पर्शनात्पापा-नीव कुष्टानि यांत्यहो ॥१४॥ यदवाकुंभमुद्देमं । तत्रासीत्सप्रनावमत् ।। तदनःसवनाक्षात्या-दोषो याति सुस्तरः ॥१५॥ अन्यैरपि स्वकुंमानि । देवैर्विदधिरे तदा ॥ येषां प्रत्नावसं सिदि। देवा एव हि जानते ॥१६॥
॥३३
॥
For Private And Personal use only