________________
Acharya Shin
y
Sin Maharan Aradhana Kendre
ananda
शत्रंजय
॥३॥
मपैः ॥ चतुर्झरो महोतुंगो । यो नाम्ना सुरसुंदरः ॥ ५ ॥ बलानकैर्गवादैश्च । तोरणैस्त्रि- माहा जगत्पतेः ।। प्रासादोऽशोन्नत प्रोच्चैः । सर्वद्यानमंमितः ॥६॥ स्फटिकोपलजे चैत्ये । शु. ननीलमणीमय। ॥ मृत्तिनैमेस्तारकेव । नेत्रपांडुरवर्तिनी ॥ ७ ॥ मुख्यशृंगादधो मुक्त्वा । प्रतीच्या योजनं पुनः॥ स प्रासादो जगत्खेद-नेदकृत्समनूहिनोः ॥ ए ॥ आदिदेवस्यी तत्रैव । स्वस्तिकावर्त्तकान्निधः॥ प्रासादश्चक्रिणाकारि । निवारिततमोन्नरः ॥ एए ॥ रेजिरे मूर्तयस्तत्र । बह्वयोऽपि विमलाश्चित् ॥ सुवर्णरूप्यमाणिक्य-रत्नधातुविनिर्मिताः ॥ ७ ॥ ततोऽनक्तिनरतो । नरतो गणधारिन्निः ॥ तत्रोपहारैर्विविधैः । प्रतिष्टामप्यचीकरत् ॥१॥ नाकनाथो नेमिनाथ-मश्रो वंदितुमाययौ ॥ वियत्पन्ननाथं त-मारुह्य प्रेरितो मुदा ॥२॥ ऐरावणैकपादेना-क्रम्य नामि बलीयसा ॥ कुंक गजेंपदमि-त्यकरोत्सोऽईदर्चने ॥ ३ ॥ विश्वत्रयभुवां तत्र । नदीनां पेतुरनुताः॥ प्रवाहाः प्रसरदिव्य-गंधलुन्यत् षमंहयः॥४॥सु- ॥३श्णा धा मुधा शर्करापि । कर्करा यत्पयःपुरः ॥ अगुरुः सोऽगुरुरनूत् । कस्तूरी न स्तुति श्रयेत् ॥५॥ तऊंधखमं श्रीखं । यदंबुपुरतोऽनवत् ॥ सरस्वत्यपि न रस-वती सिंधुन बंधुरा ॥
For Private And Personal use only