________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय तु । षष्टे षट्त्रिंशतिस्तथा ॥ नत्सर्पिण्यामिदं मान-मुञ्चत्वेऽरेषु च क्रमात् ॥ ७२ ॥ एतस्यै-
Mail वावसर्पिण्यां । हीयते च तथैव हि ॥ तदयं शाश्वतः शैलः । सर्वपापहरः स्मृतः ॥ ३ ॥ ॥३३६॥ निर्विशेषक । कैलास नऊयंतश्च । रैवतः स्वर्णपर्वतः ॥ गिरिनारनंदनश-वस्यारेष्विति
चानिधाः ॥ ४ ॥ महातीर्थमिदं देव । दिव्यौषधिसमन्वितं ॥ कस्य न प्रीतिमाधत्ते । पुण्यैरपि फलैरपि ॥ ५ ॥ जिना अनंता अत्रैयु-रेष्यति च तथा परे ॥ लिषिधुः केऽपि मुनयोसीदं तीर्थमतो महत् ॥६॥ यदत्र रसकुंमानि । देवरत्नधुचित्रकाः॥ नवघ्यसुखादान -मयं रैवतकस्ततः॥ ७ ॥
अत्र निरिणीनीर-सिक्ता नद्यानपादपाः॥ शिक्षयेवास्य तीर्थस्य। सर्व षु फलंत्यमी ॥ 3 श्रीदसिद्धिगिरी विद्या-धरो देवगिरिस्तथा ।। एतेऽत्र पर्वता नांति । चत्वारः परितः स्थिताः ॥ ७ ॥ संवेष्ट्य रैवतममुं । महासिदिसुखप्रदं ॥ सुस्वामिनमिवाप्येते । सेवंते गि- रयोऽनितः ॥ ७० ॥ ततो नद्यः प्रवर्नत । बयः पुण्या महाहृदाः ॥ जिनस्नात्रार्थजल~तु-अनावोनावितोदयाः ॥॥ऐयां दिशि श्रीदसिदि-गिर्योरस्त्यंतरा नदी ।। नदयंतीति
॥३३६॥
For Private And Personal use only