________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३२६ ॥
www.kobatirth.org
रितांबरं ॥ ६२ ॥ इंइनीलमणिप्रोत -स्फटिकोपलरोचिषं ॥ धम्मिल्लमिव मल्लीज - कुसुमैर्भूमियोषितः || ६३ || मध्ये मध्ये हेमरेखं । सर्वनील शिलामयं ॥ स्फुरद्विद्युविखं कृष्ण-मिव जीमूतमुन्नतं ॥ ६४ ॥ विनिर्विशेष ॥
यत्र किन्नरबालेभ्यः । क्रीमन्नयो रत्नकंडुकाः || दिवाप्युत्पतिताः केचि - दधुः खे तारकश्रमं ॥ ६५ ॥ नक्तमिंदुदृषच्छृंग- श्रवत्पीयूषकुल्यया ॥ प्रयत्नं यत्र विपिने । शाडूवति द्रुमोत्कराः || ६६ || पंचवर्णमणीरोचि - श्वित्रडुः पवनेरितः । यत्र निर्माति मायूर - नृत्यत्रममुपे - युषां ॥ ६७ ॥ यः सर्वतो नीलमणि - शीलो मध्ये सितोपलः ॥ विस्फुरत्तारको जाति । तारापथ इव क्वचित् || ६८ || नच्चकांचनचूलाग्रः । परितो डुमवेष्टितः || रक्षामणिर्महीनार्या । इवोत्तुंगो रराज यः ॥ ६५ ॥ प्रतिनूः कस्य धर्मोऽस्ति । लक्ष्या हेम्नोऽथ कस्य च ॥ दारियं रसकुंमानि । रति स्मेति यस्य च ॥ ७० ॥ सफलैः कदली वृक्ष-र्माकंदैर्ब-तोरणः ॥ विद्याधर प्रिया गानैरुत्सवी वास्ति यो नगः ॥ ७१ ॥ दिवा ज्वलत्सूर्यमणि - नक्तमौषधिदीपकैः ॥ अनंतलक्ष्म्यधिपतिरिव यः कदलीध्वजैः ॥ ७२ ॥ निजशृंगाग्रसंजाल - डुदग्रमणिजाल कैः ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३३६ ॥